Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:किरीटम्
Meaning (sk):
Meaning (en):crown/merchant
Sloka:
2|6|102|1मण्डनं चाथ मुकुटं किरीटं पुन्नपुंसकम्।
3|3|193|2चूडा किरीटं केशाश्च संयता मौलयस्त्रयः॥
3|3|221|1पक्षः सहायेऽप्युष्णीषः शिरोवेष्टकिरीटयोः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
मुकुटनपुंallमुकुटम् 2|6|102|1|2corona [Bot.]मनुष्यवर्गः
किरीटपुंallकिरीटः 2|6|102|1|3crown/merchantमनुष्यवर्गः
किरीटनपुंallकिरीटम् 2|6|102|1|3crown/merchantमनुष्यवर्गः
मौलि (3)पुंallमौलिः 3|3|193|2|1best/head/chief/crown/crest/foremost/top ...नानार्थवर्गः
मौलि (3)स्त्रीallमौलिः 3|3|193|2|1best/head/chief/crown/crest/foremost/top ...नानार्थवर्गः
मौलि (3)नपुंallमौलि 3|3|193|2|1best/head/chief/crown/crest/foremost/top ...नानार्थवर्गः
उष्णीष (2)पुंallउष्णीषः 3|3|221|1|2नानार्थवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->भूषणम्
--[उपाधि]-->आभरणम्
Incoming Relations:
Response Time: 0.0295 s.