Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:रोगः
Meaning (sk):
Meaning (en):disease/sickness/infirmity/diseased spot/breaking up of strength/crape ginger or Variegated ginger [Costus Speciosus or Arabicus - Bot.]
Sloka:
2|6|51|1स्त्री रुग्रुजा चोपतापरोगव्याधिगदामयाः।
3|3|10|2रुक्तापशङ्कास्वातङ्कः स्वल्पेऽपि क्षुल्लकस्त्रिषु॥
3|3|197|2मलोऽस्त्री पापविट्किट्टान्यस्त्री शूलं रुगायुधम्॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
रुज्स्त्रीallरुक् 2|6|51|1|1मनुष्यवर्गः
रुजा (2)स्त्रीallरुजा 2|6|51|1|2ewe/pain/agony/ailment/disease/sickness/ ...मनुष्यवर्गः
उपतापपुंallउपतापः 2|6|51|1|3pain/hurt/heat/haste/hurry/warmth/heatin ...मनुष्यवर्गः
रोगपुंallरोगः 2|6|51|1|4disease/sickness/infirmity/diseased spot ...मनुष्यवर्गः
व्याधि (2)पुंallव्याधिः 2|6|51|1|5plague/ailment/disease/illness/sickness/ ...मनुष्यवर्गः
गद (2)पुंallगदः 2|6|51|1|6disease/sentence/sicknessमनुष्यवर्गः
आमयपुंallआमयः 2|6|51|1|7disease/sickness/indigestionमनुष्यवर्गः
आतङ्क (3)पुंallआतङकः 3|3|10|2|1fear/fever/panic/agony/disease/disquietu ...नानार्थवर्गः
शूल (2)पुंallशूलः 3|3|197|2|2pike/stake/spearनानार्थवर्गः
शूल (2)नपुंallशूलम् 3|3|197|2|2pike/stake/spearनानार्थवर्गः
Outgoing Relations:
--[जातिः]-->अवस्था
Incoming Relations:
[ak]कासरोगः cough/going/motion/drumstick tree [Moringa oleifera - Bot.] --[परा_अपरासंबन्धः]--> रोगः
[ak]खसुरोगः scab/itch/any cutaneous disease --[परा_अपरासंबन्धः]--> रोगः
[ak]गात्रविर्घणः itch/itching/scratching --[परा_अपरासंबन्धः]--> रोगः
[ak]गुदरोगः hemorrhoids --[परा_अपरासंबन्धः]--> रोगः
[ak]ग्रहणीरोगः imaginary organ supposed to lie between the stomach and the intestines --[परा_अपरासंबन्धः]--> रोगः
[ak]छिक्का sneeze/sneezing --[परा_अपरासंबन्धः]--> रोगः
[ak]ज्वरः pain/fever/grief/affliction/mental pain/fever of the soul --[परा_अपरासंबन्धः]--> रोगः
[ak]दृग्रुजः loop/lens [techn.]/alkaline ashes/crystal or quartz/yoke to support burdens/havi ... --[परा_अपरासंबन्धः]--> रोगः
[ak]नारीरोगः rout/cleft/rending/crevice/tearing/dispersion/menorrhagia/kind of arrow --[परा_अपरासंबन्धः]--> रोगः
[ak]नासारोगः cold/catarrh --[परा_अपरासंबन्धः]--> रोगः
[ak]पादवल्मीकरोगः swelled leg/elephantiasis/morbid enlargement of the leg --[परा_अपरासंबन्धः]--> रोगः
[ak]पादस्फोटनरोगः sore or ulcer on the foot --[परा_अपरासंबन्धः]--> रोगः
[ak]प्रमेहरोगः None --[परा_अपरासंबन्धः]--> रोगः
[ak]भगन्दररोगः lacerating the vulva/fistula in the vagina or in the anus --[परा_अपरासंबन्धः]--> रोगः
[ak]मण्डलाकारकुष्ठः species of leprosy with large round spots --[परा_अपरासंबन्धः]--> रोगः
[ak]मलमूत्रनिरोधः length/epistasis/constipation/suppression of urine --[परा_अपरासंबन्धः]--> रोगः
[ak]मस्तककेशरोगः morbid baldness/falling of the hair/destroying the hair --[परा_अपरासंबन्धः]--> रोगः
[ak]मूत्रकृच्छ्रम् painful discharge of urine --[परा_अपरासंबन्धः]--> रोगः
[ak]मूलव्याधिः hemorrhoids --[परा_अपरासंबन्धः]--> रोगः
[ak]राजयक्ष्मा end/fall/race/seat/loss/ruin/wane/house/decay/minus/waste/abode/waning/family/de ... --[परा_अपरासंबन्धः]--> रोगः
[ak]वमनम् sickness/vomiting --[परा_अपरासंबन्धः]--> रोगः
[ak]वातकृतचित्तविभ्रमः drunk/madman/insane/frantic/furious/distracted/intoxicated/thorn-apple/disordere ... --[परा_अपरासंबन्धः]--> रोगः
[ak]विद्रधिरोगः None --[परा_अपरासंबन्धः]--> रोगः
[ak]विस्फोटः open/boil/tumor/blast/crashing/cracking/explosion/skin rash/blister [Med.] --[परा_अपरासंबन्धः]--> रोगः
[ak]व्रणम् scar/sore/flaw/boil/ulcer/wound/crack/tumour/cancer/abscess/scratch/blemish/cica ... --[परा_अपरासंबन्धः]--> रोगः
[ak]शोथः dropsy/tumour/swelling/morbid intumescence --[परा_अपरासंबन्धः]--> रोगः
[ak]श्वेतकुष्ठः leprosy/sort of poison --[परा_अपरासंबन्धः]--> रोगः
[ak]सदा_गलतो_व्रणम् fistula --[परा_अपरासंबन्धः]--> रोगः
[ak]सिध्मरोगः leprous [med.]/white leprous spot/species of leprosy --[परा_अपरासंबन्धः]--> रोगः
Response Time: 0.0331 s.