Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:महिषः
Meaning (sk):
Meaning (en):sun/great/buffalo/powerful/great priest
Sloka:
2|5|4|2लुलायो महिषो वाहद्विषत्कासरसैरिभाः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
लुलाय (2)पुंallलुलायः 2|5|4|2|1buffaloसिंहादिवर्गः
महिष (3)पुंallमहिषः 2|5|4|2|2sun/great/buffalo/powerful/great priestसिंहादिवर्गः
वाहद्विषत्पुंallवाहद्विषन् 2|5|4|2|3buffalo/horse-haterसिंहादिवर्गः
कासर (2)पुंallकासरः 2|5|4|2|4buffaloसिंहादिवर्गः
सैरिभ (2)पुंallसैरिभः 2|5|4|2|5sky/buffalo/atmosphereसिंहादिवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->पशुः
--[जातिः]-->स्तनपायी
Incoming Relations:
[ak]महिषशृङ्गम् buffalo's horn --[अवयव_अवयवीसंबन्धः]--> महिषः
Response Time: 0.0284 s.