Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:वेणुः
Meaning (sk):
Meaning (en):reed/pipe/fife/cane/flute/bamboo
Sloka:
2|4|160|2वंशे त्वक्सारकर्मारत्वचिसारतृणध्वजाः॥
2|4|161|1शतपर्वा यवफलो वेणुमस्करतेजनाः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
वंश (5)पुंallवंशः 2|4|160|2|1son/host/race/clan/stem/fife/joist/stock ...वनौषधिवर्गः
त्वक्सार (2)पुंallत्वक्सारः 2|4|160|2|2bamboo/cinnamon [Laurus Cassia - Bot.]/h ...वनौषधिवर्गः
कर्मार (2)पुंallकर्मारः 2|4|160|2|3bamboo/artisan/mechanic/artificer/blacks ...वनौषधिवर्गः
त्वाचिसारपुंallत्वाचिसारः 2|4|160|2|4वनौषधिवर्गः
तृणध्वज (2)पुंallतृणध्वजः 2|4|160|2|5वनौषधिवर्गः
शतपर्वन्पुंallशतपर्वा 2|4|161|1|1bamboo/thunderbolt/kind of sugar-cane/ha ...वनौषधिवर्गः
यवफल (2)पुंallयवफलः 2|4|161|1|2onion/bamboo cane/coral swirl [ Wrightia ...वनौषधिवर्गः
वेणु (2)पुंallवेणुः 2|4|161|1|3reed/pipe/fife/cane/flute/bambooवनौषधिवर्गः
मस्कर (2)पुंallमस्करः 2|4|161|1|4bamboo/hollow bamboo caneवनौषधिवर्गः
तेजन (2)पुंallतेजनः 2|4|161|1|5वनौषधिवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->तृणम्
--[जातिः]-->तृणम्
Incoming Relations:
[ak]वम्शादिग्रन्थिः tie/knot/bell/bale/tumor/doubt/complaint/difficulty/crookedness/knot of a cord/n ... --[अवयव_अवयवीसंबन्धः]--> वेणुः
[ak]वाताहतवेणुः kind of bird/hollow bamboo --[परा_अपरासंबन्धः]--> वेणुः
[ak]वेणुवादकः piper/flute-player --[उपजीव्य_उपजीवक_भावः]--> वेणुः
[ak]वेणोः_फलम् fruit of veNu/belonging to a flute/made of grains of barley/gold from the veNu r ... --[अवयव_अवयवीसंबन्धः]--> वेणुः
Response Time: 0.0309 s.