Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:तृणम्
Meaning (sk):
Meaning (en):herb/straw/grass/blade of grass/any gramineous plant
Sloka:
2|4|165|2नडादयस्तृणं गर्मुच्छ्यामाकप्रमुखा अपि॥
2|4|167|2शष्पं बालतृणम्घासो यवसं तृणमर्जुनम्॥
3|3|220|1काकमत्स्यात्खगौ ध्वाङ्क्षौ कक्षौ च तृणवीरुधौ।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
तृण (5)नपुंallतृणम् 2|4|165|2|1herb/straw/grass/blade of grass/any gram ...वनौषधिवर्गः
तृण (5)नपुंallतृणम् 2|4|167|2|5herb/straw/grass/blade of grass/any gram ...वनौषधिवर्गः
अर्जुन (2)नपुंallअर्जुनम् 2|4|167|2|6gold/white/shape/clear/silver/made of si ...वनौषधिवर्गः
कक्ष (3)पुंallकक्षः 3|3|220|1|2sin/wood/lace/cell/gate/belt/room/wall/z ...नानार्थवर्गः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->तृणसमूहः
--[जातिः]-->तृणम्
Incoming Relations:
[ak]इक्षुः eyelash/sugarcane/sugar-cane/sugar cane/stem of the sugar-cane --[परा_अपरासंबन्धः]--> तृणम्
[ak]कर्चूरः turmeric --[परा_अपरासंबन्धः]--> तृणम्
[ak]कशेरुः gold/being in or on the Ganges/coming from or belonging or relating to the Gange ... --[परा_अपरासंबन्धः]--> तृणम्
[ak]काशम् appearance/becoming visible/species of grass/A species of grass used for mats , ... --[परा_अपरासंबन्धः]--> तृणम्
[ak]कैवर्तीमुस्तकम् --[परा_अपरासंबन्धः]--> तृणम्
[ak]गवादिभक्ष्यतृणम् food/same as ghAsaka/meadow or pasture grass --[परा_अपरासंबन्धः]--> तृणम्
[ak]गुन्द्रः plant paTaraka/baruwa sugarcane [Saccharum bengalense - Bot.] --[परा_अपरासंबन्धः]--> तृणम्
[ak]जटामांसी ascetic/female devotee/poor wretched woman/XMas rose [Helleborus niger - Bot.] --[परा_अपरासंबन्धः]--> तृणम्
[ak]जलजतृणविशेषः anise --[परा_अपरासंबन्धः]--> तृणम्
[ak]तृणविशेषः civil/urban/civic/civilian/species of fragrant grass/belonging to a town or city --[परा_अपरासंबन्धः]--> तृणम्
[ak]दर्भः bunch of grass/tuft or bunch of grass --[परा_अपरासंबन्धः]--> तृणम्
[ak]दूर्वा Durb grass/bent grass/panic grass/Bermuda grass [Cynodon dactylon - Bot.] --[परा_अपरासंबन्धः]--> तृणम्
[ak]नडः species of reed/common reed or Karka [ Phragmites karka - Bot. ] --[परा_अपरासंबन्धः]--> तृणम्
[ak]नूतनतृणम् any grass/tender grass/loss of consciousness/young or sprouting grass --[परा_अपरासंबन्धः]--> तृणम्
[ak]बल्वजाः None --[परा_अपरासंबन्धः]--> तृणम्
[ak]मुस्ता --[परा_अपरासंबन्धः]--> तृणम्
[ak]रोहिषाख्यतृणविशेषः None --[परा_अपरासंबन्धः]--> तृणम्
[ak]वीरणमूलम् peace/safety/secure/fearless/security/undaunted/not fearful/fearlessness/lack of ... --[अन्यसंबन्धाः]--> तृणम्
[ak]वीरणम् fragrant grass/vetiver grass [Andropogon Muricatum - Bot.] --[परा_अपरासंबन्धः]--> तृणम्
[ak]वेणुः reed/pipe/fife/cane/flute/bamboo --[परा_अपरासंबन्धः]--> तृणम्
[ak]शाखाभेदः hedge false bindweed [Convolvulus Repens - Bot.] --[परा_अपरासंबन्धः]--> तृणम्
[ak]समष्ठिला kind of culinary herb or cucumber --[परा_अपरासंबन्धः]--> तृणम्
[ak]सूरणः --[परा_अपरासंबन्धः]--> तृणम्
[ak]स्पृक्का sicklefruit fenugreek [Trigonella Corniculata - Bot.] --[परा_अपरासंबन्धः]--> तृणम्
Response Time: 0.0358 s.