Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:पार्श्वपिप्पलः
Meaning (sk):None
Meaning (en):kind of mulberry tree
Sloka:
2|4|41|2तूदस्तु यूपः क्रमुको ब्रह्मण्यो ब्रह्मदारु च॥
2|4|42|1तूलं च नीपप्रियककदम्बास्तु हलिप्रियः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
नूदपुंallनूदः 2|4|41|2|1kind of mulberry treeवनौषधिवर्गः
यूपपुंallयूपः 2|4|41|2|2post/beam/pillar/trophy/mulberry tree/sa ...वनौषधिवर्गः
क्रमुक (5)पुंallक्रमुकः 2|4|41|2|3areca nut/mulberry tree/betel-nut tree/f ...वनौषधिवर्गः
[vk] उल्का - अग्नेः निर्गतज्वाला - Firebrand
[vk] क्रमुकः - Faufel; Areca faufel (or catechu); Tamil Kamuku
[ak] रक्तलोध्रः - areca nut/mulberry tree/betel-nut tree/fruit of the cotton tree/red variety of t ...
[ak] क्रमुकवृक्षः - betel-nut tree/kind of jujube
ब्रह्मण्यपुंallब्रह्मण्यः 2|4|41|2|4pious/religious/mulberry tree/planet Sat ...वनौषधिवर्गः
ब्रह्मदारुनपुंallब्रह्मदारु 2|4|41|2|5mulberry tree [Morus Indica - Bot.]वनौषधिवर्गः
तूलनपुंallतूलम् 2|4|42|1|1air/pencil/cotton/tuft of grass or reeds ...वनौषधिवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->वृक्षः
--[जातिः]-->वृक्षः
Incoming Relations:
Response Time: 0.0344 s.