Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:घनान्धकारः
Meaning (sk):None
Meaning (en):thick/great/or intense darkness
Sloka:
1|8|3|2ध्वान्ते गाढेऽन्धतमसं क्षीणोऽन्धतमसं तमः॥
3|3|189|1शार्वरं त्वन्धतमसे घातुके भेद्यलिङ्गकम्।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
अन्धतमस (2)नपुंallअन्धतमसम् 1|8|3|2|1thick/great/or intense darknessपातालभोगिवर्गः
[vk] अन्धतमसम् - घनान्धकारः - Great darkness
शार्वर (2)पुंallशार्वरः 3|3|189|1|1नानार्थवर्गः
[ak] परद्रोहकारी - bad/base/cruel/noxious/mischievous/hard hearted/injuring men
शार्वर (2)स्त्रीall 3|3|189|1|1नानार्थवर्गः
[ak] परद्रोहकारी - bad/base/cruel/noxious/mischievous/hard hearted/injuring men
शार्वर (3)नपुंallशार्वरम् 3|3|189|1|1नानार्थवर्गः
[vk] अन्धकारः - तेजःसामान्याभावः - Darkness
[ak] परद्रोहकारी - bad/base/cruel/noxious/mischievous/hard hearted/injuring men
Outgoing Relations:
--[परा_अपरासंबन्धः]-->अन्धकारः
--[जातिः]-->तेजोभावः
Incoming Relations:
Response Time: 0.0367 s.