Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:स्पष्टवचनम्
Meaning (sk):None
Meaning (en):audible/to be heard/worth hearing/worth listening/to be apprized or informed/to be announced or proclaimed
Sloka:
1|6|21|3श्राव्यं हृद्यं मनोहारि विस्पष्टं प्रकटोदितम्।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
श्राव्यनपुंallश्राव्यम् 1|6|21|3|1audible/to be heard/worth hearing/worth ...शब्दादिवर्गः
हृद्य (3)पुंallहृद्यः 1|6|21|3|2loved/inmost/inward/dainty/lovely/belove ...शब्दादिवर्गः
हृद्य (2)स्त्रीall 1|6|21|3|2loved/inmost/inward/dainty/lovely/belove ...शब्दादिवर्गः
हृद्य (2)नपुंallहृद्यम् 1|6|21|3|2loved/inmost/inward/dainty/lovely/belove ...शब्दादिवर्गः
मनोहारिनपुंallमनोहारि 1|6|21|3|3शब्दादिवर्गः
विस्पष्टपुंallविस्पष्टः 1|6|21|3|4manifest/intelligible/evident plain/very ...शब्दादिवर्गः
विस्पष्टस्त्रीall 1|6|21|3|4manifest/intelligible/evident plain/very ...शब्दादिवर्गः
विस्पष्टनपुंallविस्पष्टम् 1|6|21|3|4manifest/intelligible/evident plain/very ...शब्दादिवर्गः
प्रकटोदितपुंallप्रकटोदितः 1|6|21|3|5शब्दादिवर्गः
प्रकटोदितस्त्रीall 1|6|21|3|5शब्दादिवर्गः
प्रकटोदितनपुंallप्रकटोदितम् 1|6|21|3|5शब्दादिवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->वचनम्
--[जातिः]-->शब्दः
Incoming Relations:
Response Time: 0.0286 s.