Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:शापवचनम्
Meaning (sk):None
Meaning (en):ban/oath/curse/abuse/spell/imprecation/malediction/interdiction/floating wood or other substances
Sloka:
1|6|17|2चोद्यमाक्षेपाभियोगौ शापाक्रोशौ दुरेषणा॥
3|2|6|1आक्रोशनमभीषङ्गः संवेदो वेदना न ना।
3|3|24|1कपौ च प्लवगः शापे त्वभिषङ्गः पराभवे।
3|3|238|2पत्नीपरिजनादानमूलशापाः परिग्रहाः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
शाप (2)पुंallशापः 1|6|17|2|4ban/oath/curse/abuse/spell/imprecation/m ...शब्दादिवर्गः
[vk] शापः - शापवचनम् - Curse
आक्रोश (2)पुंallआक्रोशः 1|6|17|2|5abuse/shout/scream/reviling/loud cry/sco ...शब्दादिवर्गः
[vk] शापः - शापवचनम् - Curse
दुरेषणास्त्रीallदुरेषणा 1|6|17|2|6शब्दादिवर्गः
आक्रोशननपुंallआक्रोशनम् 3|2|6|1|1scoldingसङ्कीर्णवर्गः
अभीषङ्गपुंallअभीषङगः 3|2|6|1|2curse or imprecationसङ्कीर्णवर्गः
अभिषङ्ग (2)पुंallअभिषङगः 3|3|24|1|1oath/defeat/calumny/embracing/humiliatio ...नानार्थवर्गः
[ak] पराजयः - defeat/failure
परिग्रह (6)पुंallपरिग्रहः 3|3|238|2|1sum/help/root/oath/wife/grace/curse/hous ...नानार्थवर्गः
[vk] उपरक्तः - राहुग्रस्थेन्दुः अथवा सूर्यः - Eclipsed sun or moon
[ak] पत्नी - wife/spouse/mistress/female possessor
[ak] मूलधनम् - capital
[ak] परिजनः - train/sheath/retinue/scabbard
[ak] आदानम् - sum/help/root/oath/wife/grace/curse/house/force/abode/origin/favour/choice/takin ...
Outgoing Relations:
--[परा_अपरासंबन्धः]-->वचनम्
--[जातिः]-->शब्दः
Incoming Relations:
Response Time: 0.0368 s.