Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:आह्वानम्
Meaning (sk):
Meaning (en):name/calling/challenge/invitation/appellation/legal summons/call or summons/call [computer]/invocation of a deity
Sloka:
1|6|8|2हूतिकारणाह्वानं संहूतिर्बहुभिः कृता॥
3|2|8|2व्यधो वेधे पचा पाके हवो हूतौ वरो वृत्तौ॥
3|3|123|2क्रन्दने रोदनाह्वाने वर्ष्म देहप्रमाणयोः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
हूति (3)स्त्रीallहूतिः 1|6|8|2|1call/calling/invocationशब्दादिवर्गः
आकारणा (2)स्त्रीallआकारणा 1|6|8|2|2शब्दादिवर्गः
आह्वान (2)नपुंallआह्वानम् 1|6|8|2|3name/calling/challenge/invitation/appell ...शब्दादिवर्गः
हव (5)पुंallहवः 3|2|8|2|5call/order/command/calling/sacrifice/dir ...सङ्कीर्णवर्गः
हूति (3)स्त्रीallहूतिः 3|2|8|2|6call/calling/invocationसङ्कीर्णवर्गः
क्रन्दन (4)नपुंallक्रन्दनम् 3|3|123|2|1weeping/calling/lamenting/crying out/cha ...नानार्थवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->क्रिया
--[जातिः]-->शब्दः
Incoming Relations:
[ak]हुकर्तृकाह्वानम् general shout or clamour/shouting or calling out together --[परा_अपरासंबन्धः]--> आह्वानम्
Response Time: 0.0312 s.