Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:आह्वानम्
Meaning (sk):
Meaning (en):name/calling/challenge/invitation/appellation/legal summons/call or summons/call [computer]/invocation of a deity
Sloka:
1|6|8|2हूतिकारणाह्वानं संहूतिर्बहुभिः कृता॥
3|2|8|2व्यधो वेधे पचा पाके हवो हूतौ वरो वृत्तौ॥
3|3|123|2क्रन्दने रोदनाह्वाने वर्ष्म देहप्रमाणयोः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
हूति (3)स्त्रीallहूतिः 1|6|8|2|1call/calling/invocationशब्दादिवर्गः
[vk] आह्वानम् - Calling
आकारणा (2)स्त्रीallआकारणा 1|6|8|2|2शब्दादिवर्गः
[vk] आह्वानम् - Calling
आह्वान (2)नपुंallआह्वानम् 1|6|8|2|3name/calling/challenge/invitation/appell ...शब्दादिवर्गः
[vk] आह्वानम् - Calling
हव (5)पुंallहवः 3|2|8|2|5call/order/command/calling/sacrifice/dir ...सङ्कीर्णवर्गः
[vk] अग्निः - अग्निः; स्वनामप्रसिद्धः तेजोभेदः - Fire; Agni
[vk] आह्वानम् - Calling
[ak] यज्ञः - fire/prayer/praise/worship/devotion/offering/sacrifice/worshipper/act of worship ...
[ak] आज्ञा - order/command/authority/permission/unlimited power
हूति (3)स्त्रीallहूतिः 3|2|8|2|6call/calling/invocationसङ्कीर्णवर्गः
[vk] आह्वानम् - Calling
क्रन्दन (4)नपुंallक्रन्दनम् 3|3|123|2|1weeping/calling/lamenting/crying out/cha ...नानार्थवर्गः
[vk] युद्धध्वानः - स्पर्धया योधनामाह्वानम् - Battle cry
[ak] रोदनम् - cry/wept/weeping/calling/mutual daring/called or cried out
[ak] स्पर्धया_योधनामाह्वानम् - weeping/calling/lamenting/crying out/challenging/mutual daring or defiance
Outgoing Relations:
--[परा_अपरासंबन्धः]-->क्रिया
--[जातिः]-->शब्दः
Incoming Relations:
[ak]हुकर्तृकाह्वानम् general shout or clamour/shouting or calling out together --[परा_अपरासंबन्धः]--> आह्वानम्
Response Time: 0.0422 s.