Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:गर्दभः
Meaning (sk):
Meaning (en):Donkey
Sloka:
3|4|65|2खररासभचक्रीवद्वाहबालेयगर्दभाः॥
3|4|66|1रूक्षस्वरो धूम्रकर्णो नेमिर्भारसहः शलः।
3|4|66|2चेरमेही गोर्दनकः कोलिण्टो बडबापतिः॥
3|4|67|1करशश्च मयस्तूष्ट्रो महाग्रीवः क्रमेलकः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
खर (5)पुंallखरः 3|4|65|2|1Donkeyभूमिकाण्डःपशुसङ्ग्रहाध्यायः
[vk] सिन्धुसर्जः - River Sāl tree; Tamil Attu marāmaram
[vk] गुन्द्रः - Kind of Śara; Tamil Kāvaṭṭampullu
[ak] अत्युष्णम् - hot/keen/hasty/sharp/fiery/acrid/severe/pungent/austere/intense/violent/pointed/ ...
[ak] गर्दभः - crier/donkey/brayer/jackass/ass [animal]/kind of perfume
रासभ (2)पुंallरासभः 3|4|65|2|2Donkeyभूमिकाण्डःपशुसङ्ग्रहाध्यायः
[ak] गर्दभः - crier/donkey/brayer/jackass/ass [animal]/kind of perfume
चक्रीवत् (2)पुंallचक्रीवान् 3|4|65|2|3Donkeyभूमिकाण्डःपशुसङ्ग्रहाध्यायः
[ak] गर्दभः - crier/donkey/brayer/jackass/ass [animal]/kind of perfume
वाह (4)पुंallवाहः 3|4|65|2|4Donkeyभूमिकाण्डःपशुसङ्ग्रहाध्यायः
[vk] वृषभः - Bull
[ak] अश्वः - horse/archer/stallion/number seven/particular kind of lover
[ak] परिमाणः - raven/scorpion/kind of plant/raven or crow/kind of cloud/lake or large piece of ...
बालेयपुंallबालेयः 3|4|65|2|5Donkeyभूमिकाण्डःपशुसङ्ग्रहाध्यायः
गर्दभ (2)पुंallगर्दभः 3|4|65|2|6Donkeyभूमिकाण्डःपशुसङ्ग्रहाध्यायः
[ak] गर्दभः - crier/donkey/brayer/jackass/ass [animal]/kind of perfume
रूक्षस्वरपुंallरूक्षस्वरः 3|4|66|1|1Donkeyभूमिकाण्डःपशुसङ्ग्रहाध्यायः
धूम्रकर्णपुंallधूम्रकर्णः 3|4|66|1|2Donkeyभूमिकाण्डःपशुसङ्ग्रहाध्यायः
नेमिपुंallनेमिः 3|4|66|1|3Donkeyभूमिकाण्डःपशुसङ्ग्रहाध्यायः
भारसहपुंallभारसहः 3|4|66|1|4Donkeyभूमिकाण्डःपशुसङ्ग्रहाध्यायः
शल (2)पुंallशलः 3|4|66|1|5Donkeyभूमिकाण्डःपशुसङ्ग्रहाध्यायः
[vk] भृङ्गी - भृङ्गिः नाम शिवानुचरः - Śiva's worshipper
चिरमेहिन्पुंallचिरमेही 3|4|66|2|1Donkeyभूमिकाण्डःपशुसङ्ग्रहाध्यायः
गर्दनकपुंallगर्दनकः 3|4|66|2|2Donkeyभूमिकाण्डःपशुसङ्ग्रहाध्यायः
कोलिण्टपुंallकोलिण्टः 3|4|66|2|3Donkeyभूमिकाण्डःपशुसङ्ग्रहाध्यायः
बडबापतिपुंallबडबापतिः 3|4|66|2|4Donkeyभूमिकाण्डःपशुसङ्ग्रहाध्यायः
करभ (4)पुंallकरभः 3|4|67|1|1Donkeyभूमिकाण्डःपशुसङ्ग्रहाध्यायः
[vk] करभः - ऊष्ट्रस्य शिशुः - Young camel
[ak] करबहिर्भागः - wall/camel/metacarpus/young camel/young elephant/kind of perfume/trunk of an ele ...
[ak] उष्ट्रशिशुः - wall/camel/metacarpus/young camel/young elephant/kind of perfume/trunk of an ele ...
Outgoing Relations:
Incoming Relations:
Response Time: 0.0470 s.