Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:गर्दभः
Meaning (sk):
Meaning (en):Donkey
Sloka:
3|4|65|2खररासभचक्रीवद्वाहबालेयगर्दभाः॥
3|4|66|1रूक्षस्वरो धूम्रकर्णो नेमिर्भारसहः शलः।
3|4|66|2चेरमेही गोर्दनकः कोलिण्टो बडबापतिः॥
3|4|67|1करशश्च मयस्तूष्ट्रो महाग्रीवः क्रमेलकः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
खर (5)पुंallखरः 3|4|65|2|1Donkeyभूमिकाण्डःपशुसङ्ग्रहाध्यायः
रासभ (2)पुंallरासभः 3|4|65|2|2Donkeyभूमिकाण्डःपशुसङ्ग्रहाध्यायः
चक्रीवत् (2)पुंallचक्रीवान् 3|4|65|2|3Donkeyभूमिकाण्डःपशुसङ्ग्रहाध्यायः
वाह (4)पुंallवाहः 3|4|65|2|4Donkeyभूमिकाण्डःपशुसङ्ग्रहाध्यायः
बालेयपुंallबालेयः 3|4|65|2|5Donkeyभूमिकाण्डःपशुसङ्ग्रहाध्यायः
गर्दभ (2)पुंallगर्दभः 3|4|65|2|6Donkeyभूमिकाण्डःपशुसङ्ग्रहाध्यायः
रूक्षस्वरपुंallरूक्षस्वरः 3|4|66|1|1Donkeyभूमिकाण्डःपशुसङ्ग्रहाध्यायः
धूम्रकर्णपुंallधूम्रकर्णः 3|4|66|1|2Donkeyभूमिकाण्डःपशुसङ्ग्रहाध्यायः
नेमिपुंallनेमिः 3|4|66|1|3Donkeyभूमिकाण्डःपशुसङ्ग्रहाध्यायः
भारसहपुंallभारसहः 3|4|66|1|4Donkeyभूमिकाण्डःपशुसङ्ग्रहाध्यायः
शल (2)पुंallशलः 3|4|66|1|5Donkeyभूमिकाण्डःपशुसङ्ग्रहाध्यायः
चिरमेहिन्पुंallचिरमेही 3|4|66|2|1Donkeyभूमिकाण्डःपशुसङ्ग्रहाध्यायः
गर्दनकपुंallगर्दनकः 3|4|66|2|2Donkeyभूमिकाण्डःपशुसङ्ग्रहाध्यायः
कोलिण्टपुंallकोलिण्टः 3|4|66|2|3Donkeyभूमिकाण्डःपशुसङ्ग्रहाध्यायः
बडबापतिपुंallबडबापतिः 3|4|66|2|4Donkeyभूमिकाण्डःपशुसङ्ग्रहाध्यायः
करभ (4)पुंallकरभः 3|4|67|1|1Donkeyभूमिकाण्डःपशुसङ्ग्रहाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0290 s.