Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:शशः
Meaning (sk):
Meaning (en):Hare
Sloka:
3|4|31|2शशस्तु रोमकर्णः स्यान्मृदुरोमा च शूलिकः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
शश (3)पुंallशशः 3|4|31|2|1Hareभूमिकाण्डःपशुसङ्ग्रहाध्यायः
[vk] गन्धरसः - गन्धरसः - Myrrh
[ak] शशः - hare/rabbit/antelope/gum-myrrh/lodhra tree/hare in moon/kind of meteor/man of mi ...
रोमकर्णपुंallरोमकर्णः 3|4|31|2|2Hareभूमिकाण्डःपशुसङ्ग्रहाध्यायः
मृदुरोमन्पुंallमृदुरोमन् 3|4|31|2|3Hareभूमिकाण्डःपशुसङ्ग्रहाध्यायः
शूलिक (5)पुंallशूलिकः 3|4|31|2|4Hareभूमिकाण्डःपशुसङ्ग्रहाध्यायः
[vk] शूलिकः1 - Illegitimate son of a Brāhman and Śudrā
[vk] अश्वपण्यः - क्षत्रियपुत्राः स्युः नानायोषित्समुद्भवाः+ - Son of a Ksatriya and an unmarried Vaiśya
[vk] शूलिकः2 - दणदयेद्दणड्यान् शूलारोपादिकर्मणा - One who executes culprits by empaling them on the stake
[vk] शूलिकः3 - धनानन्तःपुररक्षकः - Very strict guardian of the treasure and of the harem
Outgoing Relations:
Incoming Relations:
Response Time: 0.0331 s.