Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:अश्वपण्यः
Meaning (sk):क्षत्रियपुत्राः स्युः नानायोषित्समुद्भवाः+
Meaning (en):Son of a Ksatriya and an unmarried Vaiśya
Sloka:
3|5|12|2अश्वपण्यमनूढा सा शूद्राऽनूढैव शूलिकम्॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
अश्वपण्य (2)पुंallअश्वपण्यः 3|5|12|2|1Son of a Ksatriya and an unmarried Vaiśy ...क्षत्रियपुत्राः स्युः नानायोषित्समुद्भवाः+भूमिकाण्डःमनुष्याध्यायः
शूलिक (5)पुंallशूलिकः 3|5|12|2|2Son of a Kṣatriya and an unmarried Śūdrāक्षत्रियपुत्राः स्युः नानायोषित्समुद्भवाः+भूमिकाण्डःमनुष्याध्यायः
Outgoing Relations:
--[isa_k]-->क्षत्रियपुत्राः स्युः नानायोषित्समुद्भवाः
Incoming Relations:
Response Time: 0.0438 s.