Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:शशः
Meaning (sk):
Meaning (en):Hare
Sloka:
3|4|31|2शशस्तु रोमकर्णः स्यान्मृदुरोमा च शूलिकः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
शश (3)पुंallशशः 3|4|31|2|1Hareभूमिकाण्डःपशुसङ्ग्रहाध्यायः
रोमकर्णपुंallरोमकर्णः 3|4|31|2|2Hareभूमिकाण्डःपशुसङ्ग्रहाध्यायः
मृदुरोमन्पुंallमृदुरोमन् 3|4|31|2|3Hareभूमिकाण्डःपशुसङ्ग्रहाध्यायः
शूलिक (5)पुंallशूलिकः 3|4|31|2|4Hareभूमिकाण्डःपशुसङ्ग्रहाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0282 s.