Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:कालका
Meaning (sk):सितः यद् कपोतः पिङ्गबिन्दुकः हरिणः
Meaning (en):Black or grey coloured deer with tawny spots
Sloka:
3|4|20|1कालिका त्वसिता यद्वा कपोता पिङ्गबिन्दुका।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
कालकास्त्रीallकालका 3|4|20|1|1Black or grey coloured deer with tawny s ...सितः यद् कपोतः पिङ्गबिन्दुकः हरिणःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
कालिका (3)स्त्रीallकालिका 3|4|20|1|1Black or grey coloured deer with tawny s ...सितः यद् कपोतः पिङ्गबिन्दुकः हरिणःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
[vk] सौराष्ट्री - Kind of fragrant earth like bōla; red aluminous earth
[ak] मेघपङ्क्तिः - row of clouds/long line or bank of clouds
Outgoing Relations:
Incoming Relations:
Response Time: 0.0328 s.