Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:कालका
Meaning (sk):सितः यद् कपोतः पिङ्गबिन्दुकः हरिणः
Meaning (en):Black or grey coloured deer with tawny spots
Sloka:
3|4|20|1कालिका त्वसिता यद्वा कपोता पिङ्गबिन्दुका।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
कालकास्त्रीallकालका 3|4|20|1|1Black or grey coloured deer with tawny s ...सितः यद् कपोतः पिङ्गबिन्दुकः हरिणःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
कालिका (3)स्त्रीallकालिका 3|4|20|1|1Black or grey coloured deer with tawny s ...सितः यद् कपोतः पिङ्गबिन्दुकः हरिणःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0294 s.