Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:अगस्तिः
Meaning (sk):
Meaning (en):Agati (Sesbana; Aeschynomene) grandiflora; Tamil Agatti
Sloka:
3|3|156|2अगस्त्ये मुनिमार्जारावगस्तिर्वङ्गसेनकः॥
3|3|157|1शुकनासोऽप्यथो पश्चात् सुन्दरो ग्रीष्मसुन्दरः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
अगस्त्य (2)पुंallअगस्त्यः 3|3|156|2|1Agati (Sesbana; Aeschynomene) grandiflor ...भूमिकाण्डःवनाध्यायः
[ak] अगस्त्यः -
मुनि (6)पुंallमुनिः 3|3|156|2|2Agati (Sesbana; Aeschynomene) grandiflor ...भूमिकाण्डःवनाध्यायः
[vk] बुद्धः - विष्णोः बुद्धावतारः - Buddha
[vk] ब्रह्मजटा - Artemisia indica; A austriaca; Tamil Koḻundu
[vk] कुशः - Kind of small sacrificial darbha grass;
[ak] बुद्धः - Buddha
[ak] मौनव्रतिः - silent/sage who practises silence/restraining speech or voice
मार्जार (4)पुंallमार्जारः 3|3|156|2|3Agati (Sesbana; Aeschynomene) grandiflor ...भूमिकाण्डःवनाध्यायः
[vk] कृसरः - Terminalia catappa (Calbergia); Tamil Iṅguṇam
[vk] मार्जारः - Cat
[ak] मार्जारः - cat/wild cat/civet-cat/Scarlet leadwort [Plumbago Rosea - Bot.]/Indian almond [T ...
अगस्तिपुंallअगस्तिः 3|3|156|2|4Agati (Sesbana; Aeschynomene) grandiflor ...भूमिकाण्डःवनाध्यायः
वङ्गसेनकपुंallवङ्गसेनकः 3|3|156|2|5Agati (Sesbana; Aeschynomene) grandiflor ...भूमिकाण्डःवनाध्यायः
शुकनास (2)पुंallशुकनासः 3|3|157|1|1Agati (Sesbana; Aeschynomene) grandiflor ...भूमिकाण्डःवनाध्यायः
[ak] शोणकः - broken bones plant [Bignonia Indica - Bot.]
Outgoing Relations:
Incoming Relations:
Response Time: 0.0363 s.