Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:मार्जारः
Meaning (sk):
Meaning (en):Cat
Sloka:
3|4|71|2ओतुर्बिडालो मार्जार आखुभुक् पृषदंशकः॥
3|4|72|1जाहको गात्रसङ्कोची मण्डली नखरायुधः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
ओतु (2)पुंallओतुः 3|4|71|2|1Catभूमिकाण्डःपशुसङ्ग्रहाध्यायः
बिडाल (2)पुंallबिडालः 3|4|71|2|2Catभूमिकाण्डःपशुसङ्ग्रहाध्यायः
मार्जार (4)पुंallमार्जारः 3|4|71|2|3Catभूमिकाण्डःपशुसङ्ग्रहाध्यायः
आखुभुज् (2)पुंallआखुभुक् 3|4|71|2|4Catभूमिकाण्डःपशुसङ्ग्रहाध्यायः
पृषदंशकपुंallपृषदंशकः 3|4|71|2|5Catभूमिकाण्डःपशुसङ्ग्रहाध्यायः
जाहकपुंallजाहकः 3|4|72|1|1Catभूमिकाण्डःपशुसङ्ग्रहाध्यायः
गात्रसङ्कोचिन्पुंallगात्रसङ्कोची 3|4|72|1|2Catभूमिकाण्डःपशुसङ्ग्रहाध्यायः
मण्डलिन्पुंallमण्डली 3|4|72|1|3Catभूमिकाण्डःपशुसङ्ग्रहाध्यायः
नखरायुधपुंallनखरायुधः 3|4|72|1|4Catभूमिकाण्डःपशुसङ्ग्रहाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0296 s.