Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:वैजयन्तः1
Meaning (sk):इन्द्रध्वजः
Meaning (en):Indra's ensign
Sloka:
1|2|9|2प्रासादो वैजयन्तोऽस्य वैजयन्तो ध्वजोऽपि च ॥ ९ ॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
वैजयन्त (4)पुंallवैजयन्तः 1|2|9|2|2Indra's ensignइन्द्रध्वजःस्वर्गकाण्डःलोकपालाध्यायः
[vk] कार्तिकेयः - शिवपुत्रः - स्कन्दः - Epithet of Subrahmaṇya
[vk] वैजयन्तः - इन्द्रस्य गृहम् - Indra's palace
[ak] इन्द्रगृहम् - flag/house/banner/banner of indra/palace of indra
Outgoing Relations:
--[स्व_स्वामीसंबन्धः]-->इन्द्रः
--[जातिः]-->अलौकिकाचलनिर्जीववस्तुः
Incoming Relations:
Response Time: 0.0312 s.