Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:फलितः
Meaning (sk):फलसहितवृक्षः
Meaning (en):Fruit-bearing
Sloka:
3|3|8|2पुष्पितः स्यात् कुसुमितः फलितः फलिनः फली॥
3|3|9|1फुल्ले प्रफुल्लसम्फुल्लव्याकोचविकचस्फुटाः।
3|3|9|2उत्फुल्लोन्मिषितोन्निद्रा उद्बुद्धोन्मिलितस्मिताः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
फलितपुंallफलितः 3|3|8|2|3Fruit-bearingफलसहितवृक्षःभूमिकाण्डःवनाध्यायः
फलितस्त्रीallफलिता 3|3|8|2|3Fruit-bearingफलसहितवृक्षःभूमिकाण्डःवनाध्यायः
फलितनपुंallफलितम् 3|3|8|2|3Fruit-bearingफलसहितवृक्षःभूमिकाण्डःवनाध्यायः
फलिनपुंallफलिनः 3|3|8|2|4Fruit-bearingफलसहितवृक्षःभूमिकाण्डःवनाध्यायः
फलिनस्त्रीallफलिना 3|3|8|2|4Fruit-bearingफलसहितवृक्षःभूमिकाण्डःवनाध्यायः
फलिननपुंallफलिनम् 3|3|8|2|4Fruit-bearingफलसहितवृक्षःभूमिकाण्डःवनाध्यायः
फलिन् (2)पुंallफली 3|3|8|2|5Fruit-bearingफलसहितवृक्षःभूमिकाण्डःवनाध्यायः
[ak] फलसहितवृक्षः - fruitful/rewarding/effective/successful/profitable/advantageous/fructiferous/fru ...
फलिन् (2)स्त्रीallफलिः 3|3|8|2|5Fruit-bearingफलसहितवृक्षःभूमिकाण्डःवनाध्यायः
[ak] फलसहितवृक्षः - fruitful/rewarding/effective/successful/profitable/advantageous/fructiferous/fru ...
फलिन् (2)नपुंallफलिन् 3|3|8|2|5Fruit-bearingफलसहितवृक्षःभूमिकाण्डःवनाध्यायः
[ak] फलसहितवृक्षः - fruitful/rewarding/effective/successful/profitable/advantageous/fructiferous/fru ...
फुल्ल (2)पुंallफुल्लः 3|3|9|1|1Blown as a flowerप्रफुल्लितवृक्षःभूमिकाण्डःवनाध्यायः
[ak] प्रफुल्लितवृक्षः - blown/vivid/pleased/smiling/shining/cheerful/expanded/blooming/flowering/opened ...
फुल्ल (2)स्त्रीallफुल्ला 3|3|9|1|1Blown as a flowerप्रफुल्लितवृक्षःभूमिकाण्डःवनाध्यायः
[ak] प्रफुल्लितवृक्षः - blown/vivid/pleased/smiling/shining/cheerful/expanded/blooming/flowering/opened ...
फुल्ल (2)नपुंallफुल्लम् 3|3|9|1|1Blown as a flowerप्रफुल्लितवृक्षःभूमिकाण्डःवनाध्यायः
[ak] प्रफुल्लितवृक्षः - blown/vivid/pleased/smiling/shining/cheerful/expanded/blooming/flowering/opened ...
प्रफुल्ल (2)पुंallप्रफुल्लः 3|3|9|1|2Blown as a flowerप्रफुल्लितवृक्षःभूमिकाण्डःवनाध्यायः
[ak] प्रफुल्लितवृक्षः - blown/vivid/pleased/smiling/shining/cheerful/expanded/blooming/flowering/opened ...
प्रफुल्ल (2)स्त्रीallप्रफुल्ला 3|3|9|1|2Blown as a flowerप्रफुल्लितवृक्षःभूमिकाण्डःवनाध्यायः
[ak] प्रफुल्लितवृक्षः - blown/vivid/pleased/smiling/shining/cheerful/expanded/blooming/flowering/opened ...
प्रफुल्ल (2)नपुंallप्रफुल्लम् 3|3|9|1|2Blown as a flowerप्रफुल्लितवृक्षःभूमिकाण्डःवनाध्यायः
[ak] प्रफुल्लितवृक्षः - blown/vivid/pleased/smiling/shining/cheerful/expanded/blooming/flowering/opened ...
सम्फुल्ल (2)पुंallसम्फुल्लः 3|3|9|1|3Blown as a flowerप्रफुल्लितवृक्षःभूमिकाण्डःवनाध्यायः
[ak] प्रफुल्लितवृक्षः - blown/vivid/pleased/smiling/shining/cheerful/expanded/blooming/flowering/opened ...
सम्फुल्ल (2)स्त्रीallसम्फुल्ला 3|3|9|1|3Blown as a flowerप्रफुल्लितवृक्षःभूमिकाण्डःवनाध्यायः
[ak] प्रफुल्लितवृक्षः - blown/vivid/pleased/smiling/shining/cheerful/expanded/blooming/flowering/opened ...
सम्फुल्ल (2)नपुंallसम्फुल्लम् 3|3|9|1|3Blown as a flowerप्रफुल्लितवृक्षःभूमिकाण्डःवनाध्यायः
[ak] प्रफुल्लितवृक्षः - blown/vivid/pleased/smiling/shining/cheerful/expanded/blooming/flowering/opened ...
व्याकोचपुंallव्याकोचः 3|3|9|1|4Blown as a flowerप्रफुल्लितवृक्षःभूमिकाण्डःवनाध्यायः
व्याकोचस्त्रीallव्याकोचा 3|3|9|1|4Blown as a flowerप्रफुल्लितवृक्षःभूमिकाण्डःवनाध्यायः
व्याकोचनपुंallव्याकोचम् 3|3|9|1|4Blown as a flowerप्रफुल्लितवृक्षःभूमिकाण्डःवनाध्यायः
विकच (3)पुंallविकचाः 3|3|9|1|5Blown as a flowerप्रफुल्लितवृक्षःभूमिकाण्डःवनाध्यायः
[vk] केतवः - केतुग्रहः - Ketu
[ak] प्रफुल्लितवृक्षः - blown/vivid/pleased/smiling/shining/cheerful/expanded/blooming/flowering/opened ...
विकच (2)स्त्रीallविकचा 3|3|9|1|5Blown as a flowerप्रफुल्लितवृक्षःभूमिकाण्डःवनाध्यायः
[ak] प्रफुल्लितवृक्षः - blown/vivid/pleased/smiling/shining/cheerful/expanded/blooming/flowering/opened ...
विकच (2)नपुंallविकचम् 3|3|9|1|5Blown as a flowerप्रफुल्लितवृक्षःभूमिकाण्डःवनाध्यायः
[ak] प्रफुल्लितवृक्षः - blown/vivid/pleased/smiling/shining/cheerful/expanded/blooming/flowering/opened ...
स्फुट (3)पुंallस्फुटः 3|3|9|1|6Blown as a flowerप्रफुल्लितवृक्षःभूमिकाण्डःवनाध्यायः
[ak] प्रफुल्लितवृक्षः - blown/vivid/pleased/smiling/shining/cheerful/expanded/blooming/flowering/opened ...
[ak] स्पष्टम् - true/real/lucid/bound/clear/plain/boldly/openly/evident/correct/straight/fettere ...
स्फुट (3)स्त्रीallस्फुटा 3|3|9|1|6Blown as a flowerप्रफुल्लितवृक्षःभूमिकाण्डःवनाध्यायः
[ak] प्रफुल्लितवृक्षः - blown/vivid/pleased/smiling/shining/cheerful/expanded/blooming/flowering/opened ...
[ak] स्पष्टम् - true/real/lucid/bound/clear/plain/boldly/openly/evident/correct/straight/fettere ...
स्फुट (3)नपुंallस्फुटम् 3|3|9|1|6Blown as a flowerप्रफुल्लितवृक्षःभूमिकाण्डःवनाध्यायः
[ak] प्रफुल्लितवृक्षः - blown/vivid/pleased/smiling/shining/cheerful/expanded/blooming/flowering/opened ...
[ak] स्पष्टम् - true/real/lucid/bound/clear/plain/boldly/openly/evident/correct/straight/fettere ...
उत्फुल्ल (2)पुंallउत्फुल्लः 3|3|9|2|1Blown as a flowerप्रफुल्लितवृक्षःभूमिकाण्डःवनाध्यायः
[ak] प्रफुल्लितवृक्षः - blown/vivid/pleased/smiling/shining/cheerful/expanded/blooming/flowering/opened ...
उत्फुल्ल (2)स्त्रीallउत्फुल्ला 3|3|9|2|1Blown as a flowerप्रफुल्लितवृक्षःभूमिकाण्डःवनाध्यायः
[ak] प्रफुल्लितवृक्षः - blown/vivid/pleased/smiling/shining/cheerful/expanded/blooming/flowering/opened ...
उत्फुल्ल (2)नपुंallउत्फुल्लम् 3|3|9|2|1Blown as a flowerप्रफुल्लितवृक्षःभूमिकाण्डःवनाध्यायः
[ak] प्रफुल्लितवृक्षः - blown/vivid/pleased/smiling/shining/cheerful/expanded/blooming/flowering/opened ...
उन्मिषितपुंallउन्मिषितः 3|3|9|2|2Blown as a flowerप्रफुल्लितवृक्षःभूमिकाण्डःवनाध्यायः
उन्मिषितस्त्रीallउन्मिषिता 3|3|9|2|2Blown as a flowerप्रफुल्लितवृक्षःभूमिकाण्डःवनाध्यायः
उन्मिषितनपुंallउन्मिषितम् 3|3|9|2|2Blown as a flowerप्रफुल्लितवृक्षःभूमिकाण्डःवनाध्यायः
उन्निद्रपुंallउन्निद्रः 3|3|9|2|3Blown as a flowerप्रफुल्लितवृक्षःभूमिकाण्डःवनाध्यायः
उन्निद्रस्त्रीallउन्निद्रा 3|3|9|2|3Blown as a flowerप्रफुल्लितवृक्षःभूमिकाण्डःवनाध्यायः
उन्निद्रनपुंallउन्निद्रम् 3|3|9|2|3Blown as a flowerप्रफुल्लितवृक्षःभूमिकाण्डःवनाध्यायः
उद्बुद्धपुंallउद्बुद्धः 3|3|9|2|4Blown as a flowerप्रफुल्लितवृक्षःभूमिकाण्डःवनाध्यायः
उद्बुद्धस्त्रीallउद्बुद्धा 3|3|9|2|4Blown as a flowerप्रफुल्लितवृक्षःभूमिकाण्डःवनाध्यायः
उद्बुद्धनपुंallउद्बुद्धम् 3|3|9|2|4Blown as a flowerप्रफुल्लितवृक्षःभूमिकाण्डःवनाध्यायः
उन्मीलितपुंallउन्मीलितः 3|3|9|2|5Blown as a flowerप्रफुल्लितवृक्षःभूमिकाण्डःवनाध्यायः
उन्मीलितस्त्रीallउन्मीलिता 3|3|9|2|5Blown as a flowerप्रफुल्लितवृक्षःभूमिकाण्डःवनाध्यायः
उन्मीलितनपुंallउन्मीलितम् 3|3|9|2|5Blown as a flowerप्रफुल्लितवृक्षःभूमिकाण्डःवनाध्यायः
स्मितपुंallस्मितः 3|3|9|2|6Blown as a flowerप्रफुल्लितवृक्षःभूमिकाण्डःवनाध्यायः
स्मितस्त्रीallस्मिता 3|3|9|2|6Blown as a flowerप्रफुल्लितवृक्षःभूमिकाण्डःवनाध्यायः
स्मित (2)नपुंallस्मितम् 3|3|9|2|6Blown as a flowerप्रफुल्लितवृक्षःभूमिकाण्डःवनाध्यायः
[ak] ईषद्_हासः - blown/smiled/smiling/expanded/blossomed/gentle laugh
Outgoing Relations:
--[परा_अपरासंबन्धः]-->वृक्षः
Incoming Relations:
Response Time: 0.0744 s.