Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:वज्रः2
Meaning (sk):
Meaning (en):Diamond
Sloka:
3|2|39|2विद्रुमो ना प्रवालोऽस्त्री वज्रोऽस्त्री हीरकः पुमान्॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
वज्र (5)पुंallवज्रः 3|2|39|2|3Diamondभूमिकाण्डःशैलाध्यायः
[vk] वज्रः1 - इन्द्रस्य वज्रायुधम् - Indra's thunderbolt
[vk] वज्रनिष्पेषः - वज्रध्वनिः - Clap of thunder
[ak] इन्द्रस्य_वज्रायुधम् - river/lightning/indra's thunderbolt
[ak] हीरकः - hard/zigzag/forked/adamant/adamantine/impenetrable/weapon of Indra/particular ek ...
वज्र (6)नपुंallवज्रम् 3|2|39|2|3Diamondभूमिकाण्डःशैलाध्यायः
[vk] वज्रः1 - इन्द्रस्य वज्रायुधम् - Indra's thunderbolt
[vk] वज्रनिष्पेषः - वज्रध्वनिः - Clap of thunder
[vk] पिङ्गलम् - Andropogon muricatum; Tamil Kuruvēr
[ak] इन्द्रस्य_वज्रायुधम् - river/lightning/indra's thunderbolt
[ak] हीरकः - hard/zigzag/forked/adamant/adamantine/impenetrable/weapon of Indra/particular ek ...
हीरकपुंallहीरकः 3|2|39|2|4Diamondभूमिकाण्डःशैलाध्यायः
Outgoing Relations:
--[स्व_स्वामीसंबन्धः]-->इन्द्रः
--[उपाधि]-->अलौकिकोपकरणम्
Incoming Relations:
Response Time: 0.0332 s.