Gurukula Svādhyāya

Course: Gurukula Svādhyāya

Architecture

Register here

Contact

About the course

Gurukula-svādhyāya is a unique programme offered by the university for bringing the traditional way of Shastra learning through modern virtual classrooms. To this end, the textual study of Mahābhāṣyam is considered as a first in this series. Serious seekers of shastric knowledge are encouraged to join the programme.

मुनित्रयप्रणीते सूत्र-वार्त्तिक-भाष्यगुम्फिते संस्कृतव्याकरणे महाभाष्यमतीव प्रशस्तम् । “सूत्रार्थो वर्ण्यते यत्र वर्णैः सूत्रानुसारिभिः । स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः” इति पाराशरोपपुराणोक्तं भाष्यलक्षणं यथावत् व्याकरणमहाभाष्ये समन्वेति । अष्टाध्यायीस्थसूत्राणि, कात्यायनमुनिप्रणीतवार्त्तिकानि चाधिकृत्य इदं महाभाष्यं प्रवृत्तम् । सूत्रार्थमाश्रित्य वार्त्तिकानामवतरणिकां च प्रदाय, तेषाम् उदाहरण-प्रत्युदाहरण-निर्देशपूर्वकं भाष्यस्य प्रणयनं पतञ्जलिना अकारि । तदुपर्यनेके सन्देहाः समुपस्थाप्य समाधानानि च प्रादायि। किञ्च पूर्वपक्ष-सिद्धान्तोपस्थापनवेलायां विपुलानि लौकिक-दृष्टान्तानि तेन निर्दिष्टानीति व्याकरणमहाभाष्यस्य अतीव विशेषः । इत्थं सम्भाषणशैल्या प्रवृत्तमिदं महाभाष्यम् अध्येतॄणां कृते अत्यन्तोपकारकमित्यत्र नास्ति संशीतिः । शास्त्रवाङ्मये एतत्सदृशः ग्रन्थः अतिदुर्लभ एव । अत एव विपश्चिद्भिः साध्विदमुक्तम् “महाभाष्यं वा पठनीयं महाराज्यं वा पालनीयम्” इति ।

कक्ष्याविवरणम्

Fee structure

Students: INR 700 (Seven hundred rupees), every month
OR
Students: INR 1,500 (One thousand and five hundred rupees), for 3 months

Working professionals / Others: INR 3,000 (Three thousand rupees)

International participants
Students: USD 50 (Fifty dollars)
Working professionals / Others: USD 120 (One hundred and twenty dollars)

Registration process

Register here

Payment process

Pay here Confirm attendance

After the registration is complete, further details will be notified via “Whatsapp group”.

व्याख्यातृपरिचयः

डा. शिवरामभट्टः तिरुपतिस्थराष्ट्रियसंस्कृतविद्यापीठस्य अनुसन्धान-प्रकाशनविभागे उपाचार्यः वर्तते । कर्णाटकराज्ये प्राप्तजन्मा श्रीमाता-संस्कृतमहापाठशालायां प्रथमात: विद्वन्मध्यमापर्यन्तम् अध्ययनं समाप्य शृङ्गगिरिस्थे राजीवगान्धिपरिसरे शिक्षाशास्त्रं व्याकरणाचार्यञ्च समधिगत्य तिरुपतिस्थराष्ट्रियसंस्कृतविद्यापीठे विद्यावारिधिम् अधिगतवान् । रामटेकस्थस्य कविकुलगुरुकालिदाससंस्कृत-विश्वविद्यालयस्य व्याकरणविभागे दश वर्षाणि सहाचार्यत्वेन कार्यमपि कृतवान् । अनेन व्याकरणशास्त्रे व्याकरणशिक्षणं, व्याकरणप्रश्नकोषः, शेषवाक्यार्थचन्द्रिका इत्याद्यनेके ग्रन्थाः प्रणीताः ।



Course Director

Prof. Shivani V
Dean, Shastra Faculty, KSU

Main Faculty

Dr. Shivaram Bhat
Associate Professor, NSU Tirupati

Coordinators

Dr. Swati Basapur
Guest Faculty,
Dept. of Vyakarana, KSU
Ph: 9845539804

Dr. Archana Karanth
Guest Faculty,
Dept. of Vyakarana, KSU
Ph: 9481904228

Vid. Chaitanya S Lakkundi
Guest Faculty,
Dept. of Vyakarana, KSU
Ph: 9481253671

About the university

Karnataka Samskrit University has been formed in 2010 and is dynamically working towards the growth of Samskrit higher education in the state offering courses from diploma to PhD. The university offers programmes in various fields including language, literature, culture, tradition, Vedic studies, humanities, philosophy, grammar and sciences of different disciplines – with traditional profundity and modern approach. It also facilitates interdisciplinary research in accordance with NEP 2020.


Karnataka Samskrit University
Pampa Mahakavi Road,
Chamarajpet, Bangalore – 560 018.

http://ksu.ac.in/
https://sambhasha.ksu.ac.in/