Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:मार्गः
Meaning (sk):
Meaning (en):Road; path
Sloka:
3|1|49|1मार्गोऽध्वा पदवी पन्थाः पद्या चैकपदी सृतिः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
मार्ग (3)पुंallमार्गः 3|1|49|1|1Road; pathभूमिकाण्डःदेशाध्यायः
अध्वन् (2)पुंallअध्वा 3|1|49|1|2Road; pathभूमिकाण्डःदेशाध्यायः
पदवी (2)स्त्रीallपदवी 3|1|49|1|3Road; pathभूमिकाण्डःदेशाध्यायः
पथिन् (2)पुंallपथी 3|1|49|1|4Road; pathभूमिकाण्डःदेशाध्यायः
Outgoing Relations:
--[जातिः]-->मानवनिर्मितिः
Incoming Relations:
[vk]अपथम् मार्गाभावः - Absence of roads --[परा_अपरासंबन्धः]--> मार्गः
[vk]एकपदी Path --[परा_अपरासंबन्धः]--> मार्गः
[vk]चतुष्पथः Cross-way where four roads meet --[परा_अपरासंबन्धः]--> मार्गः
[vk]त्रिवीथिका त्रिवीथ्याः दक्षिणोत्तरमध्यमसञ्चारपथः - Common path of three vithis (or nine naksatras) either to the south; the north; ... --[परा_अपरासंबन्धः]--> मार्गः
[vk]प्रान्तरम् छायाजलादिवर्जितदूरस्थोऽध्वा - Desolate road --[परा_अपरासंबन्धः]--> मार्गः
[vk]विपथः दुर्मार्गः - Bad road --[परा_अपरासंबन्धः]--> मार्गः
[vk]वृतिमार्गः Fenced road --[परा_अपरासंबन्धः]--> मार्गः
[vk]सङ्क्रमः Bridge --[परा_अपरासंबन्धः]--> मार्गः
[vk]सुपथी Auspicious road --[परा_अपरासंबन्धः]--> मार्गः
Response Time: 0.0340 s.