Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:विपथः
Meaning (sk):दुर्मार्गः
Meaning (en):Bad road
Sloka:
3|1|50|1विपथः कापथो व्यध्वो दुरध्वश्च कदध्वनि।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
विपथ (2)पुंallविपथः 3|1|50|1|1Bad roadदुर्मार्गःभूमिकाण्डःदेशाध्यायः
कापथ (2)पुंallकापथः 3|1|50|1|2Bad roadदुर्मार्गःभूमिकाण्डःदेशाध्यायः
व्यध्व (2)पुंallव्यध्वः 3|1|50|1|3Bad roadदुर्मार्गःभूमिकाण्डःदेशाध्यायः
दुरध्व (2)पुंallदुरध्वः 3|1|50|1|4Bad roadदुर्मार्गःभूमिकाण्डःदेशाध्यायः
कदध्वन् (2)पुंallकदध्वा 3|1|50|1|5Bad roadदुर्मार्गःभूमिकाण्डःदेशाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->मार्गः
--[जातिः]-->मानवनिर्मितिः
Incoming Relations:
Response Time: 0.0318 s.