Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:पङ्किलः
Meaning (sk):
Meaning (en):Muddy
Sloka:
3|1|43|1पङ्किलः पङ्कवान् देशो वेतस्वान् बहुवेतसः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
पङ्किल (2)पुंallपङ्किलः 3|1|43|1|1Muddyभूमिकाण्डःदेशाध्यायः
[ak] सपङ्कदेशः - muddy/clayey/having mud
पङ्किल (2)स्त्रीallपङ्किला 3|1|43|1|1Muddyभूमिकाण्डःदेशाध्यायः
[ak] सपङ्कदेशः - muddy/clayey/having mud
पङ्किल (2)नपुंallपङ्किलम् 3|1|43|1|1Muddyभूमिकाण्डःदेशाध्यायः
[ak] सपङ्कदेशः - muddy/clayey/having mud
Outgoing Relations:
--[परा_अपरासंबन्धः]-->भूमिः
Incoming Relations:
Response Time: 0.0352 s.