Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:अपलापः
Meaning (sk):गोपनकारिवचनम्
Meaning (en):Truth-hiding speech
Sloka:
2|4|30|1प्रलापोऽनर्थकं वाक्यमपलापस्त्वपह्नवः।
2|4|30|2अपव्ययोऽप्यवज्ञाऽपि हूतिस्त्वाकारणा हवः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
अपलाप (2)पुंallअपलापः 2|4|30|1|2Truth-hiding speechगोपनकारिवचनम्अन्तरिक्षकाण्डःशब्दाध्यायः
अपह्नवपुंallअपह्नवः 2|4|30|1|3Truth-hiding speechगोपनकारिवचनम्अन्तरिक्षकाण्डःशब्दाध्यायः
अपव्ययपुंallअपव्ययः 2|4|30|2|1Truth-hiding speechगोपनकारिवचनम्अन्तरिक्षकाण्डःशब्दाध्यायः
अवज्ञा (2)स्त्रीallअवज्ञा 2|4|30|2|2Truth-hiding speechगोपनकारिवचनम्अन्तरिक्षकाण्डःशब्दाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->वाक्यम्
Incoming Relations:
Response Time: 0.0297 s.