Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:तुमुलः
Meaning (sk):तुमुलध्वनिः
Meaning (en):Noisy
Sloka:
2|4|12|2स्त्री प्रतिश्रुत् प्रतिध्वाने तुमुलो व्याकुले भृशम्॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
तुमुलपुंallतुमुलः 2|4|12|2|3Noisyतुमुलध्वनिःअन्तरिक्षकाण्डःशब्दाध्यायः
तुमुलस्त्रीallतुमुला 2|4|12|2|3Noisyतुमुलध्वनिःअन्तरिक्षकाण्डःशब्दाध्यायः
तुमुल (4)नपुंallतुमुलम् 2|4|12|2|3Noisyतुमुलध्वनिःअन्तरिक्षकाण्डःशब्दाध्यायः
[ak] शब्दः - note/word/name/tone/noise/voice/sound/title/affix/speech/word on/language/right ...
[ak] रणव्याकुलता - noisy/tumult/clatter/violent/tumultus/confusion/tumultuous
[ak] व्याकुलम् - noisy/tumult/clatter/violent/tumultus/confusion/tumultuous
Outgoing Relations:
--[परा_अपरासंबन्धः]-->शब्दः
--[जातिः]-->ध्वन्यात्मकः
Incoming Relations:
Response Time: 0.0349 s.