Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:बुक्कनम्
Meaning (sk):शुनः ध्वनिः
Meaning (en):Barking
Sloka:
2|4|6|1बुक्कनं श्ववृकध्वाने भषणं भषितं शुनः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
बुक्कननपुंallबुक्कनम् 2|4|6|1|1Barkingशुनः ध्वनिःअन्तरिक्षकाण्डःशब्दाध्यायः
भषणनपुंallभषणम् 2|4|6|1|2Barkingशुनः ध्वनिःअन्तरिक्षकाण्डःशब्दाध्यायः
भषितनपुंallभषितम् 2|4|6|1|3Barkingशुनः ध्वनिःअन्तरिक्षकाण्डःशब्दाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->प्राणिस्वनः
--[जातिः]-->ध्वन्यात्मकः
Incoming Relations:
Response Time: 0.0300 s.