Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:टिट्टिभः
Meaning (sk):टिट्टिभः इति पक्षिविशेषः
Meaning (en):Bird; Jacana Tringa or Parra Gocensis
Sloka:
2|3|34|2टिट्टिभस्तु कटुक्वाण उत्पादशयनोऽण्डुकः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
टिट्टिभपुंallटिट्टिभः 2|3|34|2|1Bird; Jacana Tringa or Parra Gocensisटिट्टिभः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
कटुक्वाणपुंallकटुक्वाणः 2|3|34|2|2Bird; Jacana Tringa or Parra Gocensisटिट्टिभः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
उत्पादशयनपुंallउत्पादशयनः 2|3|34|2|3Bird; Jacana Tringa or Parra Gocensisटिट्टिभः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
अण्डुकपुंallअण्डुकः 2|3|34|2|4Bird; Facana Tringa or Parra Gocensisटिट्टिभः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->पक्षी
--[जातिः]-->पक्षी
Incoming Relations:
Response Time: 0.0285 s.