Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:कुररः
Meaning (sk):कुररः इति पक्षिविशेषः
Meaning (en):Osprey
Sloka:
2|3|34|1क्रौञ्चस्तु क्रुङ्ङथोत्क्रोशः कुररो मत्स्यनाशनः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
उत्क्रोश (2)पुंallउत्क्रोशः 2|3|34|1|3Ospreyकुररः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
[ak] कुररः - osprey/species of eagle/fruit of karira tree [Capparis aphylla - Bot.]
कुरर (2)पुंallकुररः 2|3|34|1|4Ospreyकुररः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
[ak] कुररः - osprey/species of eagle/fruit of karira tree [Capparis aphylla - Bot.]
मत्स्यनाशनपुंallमत्स्यनाशनः 2|3|34|1|5Ospreyकुररः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->पक्षी
--[जातिः]-->पक्षी
Incoming Relations:
Response Time: 0.0325 s.