Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:चाषः
Meaning (sk):चाषः इति पक्षिविशेषः
Meaning (en):Blue-jay
Sloka:
2|3|29|1किकिदीविः स्वर्णचूडश्चाषो राजविहङ्गमः।
2|3|29|2मणिकण्ठश्चित्रवाजो विशोकः पूर्णकूटकः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
किकीदिवि (2)पुंallकिकीदिविः 2|3|29|1|1Blue-jayचाषः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
स्वर्णचूडपुंallस्वर्णचूडः 2|3|29|1|2Blue-jayचाषः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
चाष (2)पुंallचाषः 2|3|29|1|3Blue-jayचाषः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
राजविहङ्गमपुंallराजविहङ्गमः 2|3|29|1|4Blue-jayचाषः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
मणिकण्ठपुंallमणिकण्ठः 2|3|29|2|1Blue-jayचाषः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
चित्रवाजपुंallचित्रवाजः 2|3|29|2|2Blue-jayचाषः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
विशोकपुंallविशोकः 2|3|29|2|3Blue-jayचाषः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
पूर्णकूटकपुंallपूर्णकूटकः 2|3|29|2|4Blue-jayचाषः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->पक्षी
--[जातिः]-->पक्षी
Incoming Relations:
Response Time: 0.0287 s.