Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:निषेधः
Meaning (sk):None
Meaning (en):for not/surely not/not at all
Sloka:
3|3|254|1पुनरप्रथमे भेदे निर्निश्चयनिषेधयोः।
3|3|256|1निषेधवाक्यालङ्कारजिज्ञासानुनये खलु।
3|4|11|2अभावे नह्य नो नापि मास्म मालं च वारणे॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
निर् (2)अव्यallनीः 3|3|254|1|2नानार्थवर्गः
खलु (4)अव्यallखलुः 3|3|256|1|1नानार्थवर्गः
नहिअव्यallनहिः 3|4|11|2|1for not/surely not/not at allअव्ययवर्गः
अव्यall 3|4|11|2|2अव्ययवर्गः
नोअव्यallनौः 3|4|11|2|3अव्ययवर्गः
नापिअव्यallनापिः 3|4|11|2|4अव्ययवर्गः
Outgoing Relations:
--[जातिः]-->मानसिकभावः
Incoming Relations:
Response Time: 0.0300 s.