Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:कुण्डृणाची
Meaning (sk):कुण्डृणाची इति पक्षिविशेषः
Meaning (en):Kind of bird
Sloka:
2|3|26|1पात्रं तु कुण्डृणाची स्त्री कण्ठपालस्तु वञ्जुलः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
पात्र (5)नपुंallपात्रम् 2|3|26|1|1Kind of birdकुण्डृणाची इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
कुण्डृणाचीस्त्रीallकुण्डृणाची 2|3|26|1|2Kind of birdकुण्डृणाची इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->पक्षी
--[जातिः]-->पक्षी
Incoming Relations:
Response Time: 0.0280 s.