Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:उलूकः
Meaning (sk):उलूकः इति पक्षिविशेषः
Meaning (en):Hooting-owl
Sloka:
2|3|22|1उलूकः पेचकः कोण्ठः काकारिर्हरिलोचनः।
2|3|22|2नक्तञ्चरो घर्घरको निशादर्शी बहुस्वनः॥
2|3|23|1महापक्षी च कृष्णोऽसौ नक्तकः कृतमालकः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
उलूक (2)पुंallउलूकः 2|3|22|1|1Hooting-owlउलूकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
[ak] उलूकः - owl/name of a muni/name of a nAga/name of a king, name of the ulUkas
पेचक (3)पुंallपेचकः 2|3|22|1|2Hooting-owlउलूकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
[ak] उलूकः - owl/name of a muni/name of a nAga/name of a king, name of the ulUkas
[ak] करिणः_पुच्छमूलोपान्तः - bed/owl/couch/louse/cloud/tip or the root of an elephant's tail
कोण्ठपुंallकोण्ठः 2|3|22|1|3Hooting-owlउलूकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
काकारिपुंallकाकारिः 2|3|22|1|4Hooting-owlउलूकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
हरिलोचनपुंallहरिलोचनः 2|3|22|1|5Hooting-owlउलूकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
नक्तञ्चरपुंallनक्तञ्चरः 2|3|22|2|1Hooting-owlउलूकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
घर्घरकपुंallघर्घरकः 2|3|22|2|2Hooting-owlउलूकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
निशादर्शिन्पुंallनिशादर्शी 2|3|22|2|3Hooting-owlउलूकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
बहुस्वनपुंallबहुस्वनः 2|3|22|2|4Hooting-owlउलूकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
महापक्षिन्पुंallमहापक्षी 2|3|23|1|1Hooting-owlउलूकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->पक्षी
--[जातिः]-->पक्षी
Incoming Relations:
[vk]उलूकचेटी उलूकचेटी इति पक्षिविशेषः - Owl --[परा_अपरासंबन्धः]--> उलूकः
[vk]नक्तकः कृष्ण-उलूकः इति उलूकपक्षिविशेषः - Black hooting owl --[परा_अपरासंबन्धः]--> उलूकः
Response Time: 0.0327 s.