Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:धूमिका
Meaning (sk):धूम इवजलीयपदार्थः
Meaning (en):Fog mist
Sloka:
2|2|10|1कुहिढोऽस्त्री कुहेलिः स्त्री कुहेडिर्धूमिका त्रयी॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
कुहिढपुंallकुहिढः 2|2|10|1|1Fog mistधूम इवजलीयपदार्थःअन्तरिक्षकाण्डःमेघाध्यायः
कुहिढनपुंallकुहिढम् 2|2|10|1|1Fog mistधूम इवजलीयपदार्थःअन्तरिक्षकाण्डःमेघाध्यायः
कुहेलिस्त्रीallकुहेलिः 2|2|10|1|2Fog mistधूम इवजलीयपदार्थःअन्तरिक्षकाण्डःमेघाध्यायः
कुहेडिस्त्रीallकुहेडिः 2|2|10|1|3Fog mistधूम इवजलीयपदार्थःअन्तरिक्षकाण्डःमेघाध्यायः
धूमिकास्त्रीallधूमिका 2|2|10|1|4Fog mistधूम इवजलीयपदार्थःअन्तरिक्षकाण्डःमेघाध्यायः
Outgoing Relations:
--[जातिः]-->वायुः
Incoming Relations:
Response Time: 0.0285 s.