Reports: Synset list Synset list by section/chapter

Category

Kosha:None
Category name:वायुः (external)
Meaning (sk):None
Meaning (en):None
Synsets:
[vk]अमलपालिकः वसन्तवातः - Wind during spring tide --[जातिः]--> वायुः
[vk]गरवायुः निदाघे अल्पः वातः - Wind during spring tide --[जातिः]--> वायुः
[vk]गोगन्धनः पुरोवातः - Eastern wind --[जातिः]--> वायुः
[vk]जारवायुः हेमन्तवातः - Wind during winter season hemantha --[जातिः]--> वायुः
[vk]झञ्झानिलः ग्रीष्मवातः - Hot wind --[जातिः]--> वायुः
[vk]धूमिका धूम इवजलीयपदार्थः - Fog mist --[जातिः]--> वायुः
[ak]पञ्चवायवः life/respiration/animal life/vital breath/vital breaths or airs of the body/life ... --[जातिः]--> वायुः
[vk]पवनः पयोदान्तः - Monsoon wind --[जातिः]--> वायुः
[vk]पुटानिलः शिशिरवातः - Wind during dewy season sisira --[जातिः]--> वायुः
[ak]महावायुः air/wind/hurricane/trembling violently --[जातिः]--> वायुः
[vk]मृदुवातः कोमलवातः - Mild wind --[जातिः]--> वायुः
[vk]वातपातः वाताघातः - Gust of wind --[जातिः]--> वायुः
[ak]वातिः mad/gale/gouty/rabid/insane/hurricane/rheumatic/whirlwind/entirely devoted to or ... --[जातिः]--> वायुः
[vk]वात्या मण्डली वातः - Whirlwind --[जातिः]--> वायुः
[ak]शरीरवायुः wind/life/full/myrrh/power/energy/breath/filled/spirit/vigour/respiration/air in ... --[जातिः]--> वायुः
[vk]सङ्क्रा सवृष्टिकः वायुः - Wind with rain --[जातिः]--> वायुः
[ak]सवृष्टिकः_वायुः tempest --[जातिः]--> वायुः
[vk]सारणः शरद्वातः - Wind during the autumn --[जातिः]--> वायुः
[vk]स्वरिङ्गणः खरवातः - Strong wind --[जातिः]--> वायुः
[vk]हारितः मध्यमवातः - Middling wind neither too mild nor too strong --[जातिः]--> वायुः
[vk]हिमानिलः उत्तरवातः - Northern wind --[जातिः]--> वायुः
Response Time: 0.0167 s.