Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:हिमम्
Meaning (sk):शीतलविशिष्टः जलकणः
Meaning (en):Snow
Sloka:
2|2|9|1अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम्।
2|2|9|2प्रालेयं मिहिका चाथ हिमानी हिमसंहतिः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
अवश्याय (2)पुंallअवश्यायः 2|2|9|1|1Snowशीतलविशिष्टः जलकणःअन्तरिक्षकाण्डःमेघाध्यायः
नीहार (2)पुंallनीहारः 2|2|9|1|2Snowशीतलविशिष्टः जलकणःअन्तरिक्षकाण्डःमेघाध्यायः
तुषार (3)पुंallतुषारः 2|2|9|1|3Snowशीतलविशिष्टः जलकणःअन्तरिक्षकाण्डःमेघाध्यायः
तुहिन (2)नपुंallतुहिनम् 2|2|9|1|4Snowशीतलविशिष्टः जलकणःअन्तरिक्षकाण्डःमेघाध्यायः
हिम (3)नपुंallहिमम् 2|2|9|1|5Snowशीतलविशिष्टः जलकणःअन्तरिक्षकाण्डःमेघाध्यायः
प्रालेय (2)नपुंallप्रालेयम् 2|2|9|2|1Snowशीतलविशिष्टः जलकणःअन्तरिक्षकाण्डःमेघाध्यायः
मिहिका (2)स्त्रीallमिहिका 2|2|9|2|2Snowशीतलविशिष्टः जलकणःअन्तरिक्षकाण्डःमेघाध्यायः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->हिमानी
--[जातिः]-->जलम्
Incoming Relations:
[vk]घनोपलः वर्षोपलः - Hail --[परा_अपरासंबन्धः]--> हिमम्
[vk]चन्द्राः हिमोत्सर्गरश्मयः - General name applied to 300 snow-mmaking sunrays --[अन्यसंबन्धाः]--> हिमम्
[vk]पोष्यः पोषी नाम हिमोत्सर्गरश्मिः - 100 snow making sunrays --[अन्यसंबन्धाः]--> हिमम्
[vk]मेष्यः मेषी नाम हिमोत्सर्गरश्मिः - 100 snow making sunrays --[अन्यसंबन्धाः]--> हिमम्
[vk]हिमानी हिमसमूहः - Mass of snow --[परा_अपरासंबन्धः]--> हिमम्
[vk]ह्लादिन्यः ह्लादिनी नाम हिमोत्सर्गरश्मिः - 100 snow making sunrays --[अन्यसंबन्धाः]--> हिमम्
Response Time: 0.0287 s.