Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:मेष्यः
Meaning (sk):मेषी नाम हिमोत्सर्गरश्मिः
Meaning (en):100 snow making sunrays
Sloka:
2|1|19|2अथ मेष्यश्च पोष्यश्च ह्लादिन्यश्च शतं शतम्॥
2|1|20|2ता एव रेश्यो वाश्यश्च मेध्याश्चेति यथाक्रमम्॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
मेषी (2)स्त्रीबहुमेष्यः 2|1|19|2|1100 snow making sunraysमेषी नाम हिमोत्सर्गरश्मिःअन्तरिक्षकाण्डःज्योतिरध्यायः
रेशीस्त्रीबहुरेश्यः 2|1|20|2|1100 snow making sunraysमेषी नाम हिमोत्सर्गरश्मिःअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->चन्द्राः
--[अन्यसंबन्धाः]-->हिमम्
--[जातिः]-->दिव्यम्
Incoming Relations:
Response Time: 0.0284 s.