Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:बलम्
Meaning (sk):None
Meaning (en):power/goods/money/wealth/essence/strength/substance/substantiality/movable property
Sloka:
3|3|52|2करेणुरिभ्यां स्त्री नेभे द्रविणं तु बलं धनम्॥
3|3|155|1वीर्यं बले प्रभावे च द्रव्यं भव्ये गुणाश्रये।
3|3|171|2सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु॥
3|3|233|2सहो बलं सहा मार्गो नभः खं श्रावणो नभाः॥
3|3|234|2ओजो दीप्तौ बले स्रोत इन्द्रिये निम्नगारये॥
3|3|235|1तेजः प्रभावे दीप्तौ च बले शुक्रेऽप्यतस्त्रिषु।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
द्रविण (4)नपुंallद्रविणम् 3|3|52|2|2power/goods/money/wealth/essence/strengt ...नानार्थवर्गः
वीर्य (4)नपुंallवीर्यम् 3|3|155|1|1power/poison/energy/lustre/valour/courag ...नानार्थवर्गः
सार (5)पुंallसारः 3|3|171|2|1best/good/worth/nectar/energy/wealth/ric ...नानार्थवर्गः
सहस् (2)नपुंallसहः 3|3|233|2|1नानार्थवर्गः
ओजस् (2)नपुंallओजः 3|3|234|2|1light/water/power/energy/lustre/vigour/s ...नानार्थवर्गः
तेजस् (5)नपुंallतेजः 3|3|235|1|1fire/bile/gold/glow/aura/glare/glory/fla ...नानार्थवर्गः
Outgoing Relations:
--[गुण-गुणी-भावः]-->बलवान्
--[जातिः]-->गुणः
Incoming Relations:
Response Time: 0.0295 s.