Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:निश्चितम्
Meaning (sk):None
Meaning (en):nature/emission/creation/letting go/production/liberality/procreation/kind of brick/letting loose/distribution of gifts/creation of the world/natural property or disposition/absence or existence of properties/Malay beechwood [Gmelina Arborea - Bot.]
Sloka:
3|3|39|1इष्टिर्यागेच्छयोः सृष्टं निश्चिते बहुनि त्रिषु।
3|3|204|1निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः।
3|3|211|2ध्रुवो भभेदे क्लीबे तु निश्चिते शाश्वते त्रिषु॥
3|4|16|1प्रागतीतार्थकं नूनमवश्यं निश्चये द्वयम्।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
सृष्टि (2)पुंallसृष्टिः 3|3|39|1|2नानार्थवर्गः
सृष्टि (2)स्त्रीallसृष्टिः 3|3|39|1|2nature/emission/creation/letting go/prod ...नानार्थवर्गः
सृष्टि (2)नपुंallसृष्टि 3|3|39|1|2nature/emission/creation/letting go/prod ...नानार्थवर्गः
केवल (3)नपुंallकेवलम् 3|3|204|1|1but/one/all/sole/bare/only/mere/pure/alo ...नानार्थवर्गः
ध्रुव (3)नपुंallध्रुवम् 3|3|211|2|1air/sure/fixed/stable/certain/eternal/la ...नानार्थवर्गः
नूनम् (3)अव्यallनूनन् 3|4|16|1|2now/just/at once/therefore/at presentअव्ययवर्गः
अवश्यम्अव्यallअवश्यन् 3|4|16|1|3indeed/of course/inevitablyअव्ययवर्गः
Outgoing Relations:
--[जातिः]-->मानसिकभावः
Incoming Relations:
Response Time: 0.0407 s.