Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:पूजितः
Meaning (sk):
Meaning (en):god/adored/honoured/inhabited/frequented/recommended/consecrated/acknowledged/supplied with/honoured by or on account of/received or treated respectfully
Sloka:
3|1|98|1ज्ञप्तस्तु ज्ञापितो छन्नश्छादिते पूजितेऽञ्चितः।
3|1|102|1वरिवसिते वरिवस्यितमुपासितं चोपचरितं च।
3|3|84|1पुरस्कृतः पूजितेऽरात्यभियुक्तेऽग्रतः कृते।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
पूजितपुंallपूजितः 3|1|98|1|5god/adored/honoured/inhabited/frequented ...विशेष्यनिघ्नवर्गः
पूजितस्त्रीall 3|1|98|1|5god/adored/honoured/inhabited/frequented ...विशेष्यनिघ्नवर्गः
पूजितनपुंallपूजितम् 3|1|98|1|5god/adored/honoured/inhabited/frequented ...विशेष्यनिघ्नवर्गः
अञ्चितपुंallअञ्चितः 3|1|98|1|6gone/sewn/bent/woven/arched/curled/grace ...विशेष्यनिघ्नवर्गः
अञ्चितस्त्रीall 3|1|98|1|6gone/sewn/bent/woven/arched/curled/grace ...विशेष्यनिघ्नवर्गः
अञ्चितनपुंallअञ्चितम् 3|1|98|1|6gone/sewn/bent/woven/arched/curled/grace ...विशेष्यनिघ्नवर्गः
वरिवसितपुंallवरिवसितः 3|1|102|1|1विशेष्यनिघ्नवर्गः
वरिवसितस्त्रीall 3|1|102|1|1विशेष्यनिघ्नवर्गः
वरिवसितनपुंallवरिवसितम् 3|1|102|1|1विशेष्यनिघ्नवर्गः
वरिवस्यितपुंallवरिवस्यितः 3|1|102|1|2served/adored/cherishedविशेष्यनिघ्नवर्गः
वरिवस्यितस्त्रीall 3|1|102|1|2served/adored/cherishedविशेष्यनिघ्नवर्गः
वरिवस्यितनपुंallवरिवस्यितम् 3|1|102|1|2served/adored/cherishedविशेष्यनिघ्नवर्गः
उपासितपुंallउपासितः 3|1|102|1|3served/honoured/worshipped/one who serve ...विशेष्यनिघ्नवर्गः
उपासितस्त्रीall 3|1|102|1|3served/honoured/worshipped/one who serve ...विशेष्यनिघ्नवर्गः
उपासितनपुंallउपासितम् 3|1|102|1|3served/honoured/worshipped/one who serve ...विशेष्यनिघ्नवर्गः
उपचरितपुंallउपचरितः 3|1|102|1|4applied/attended/approachedविशेष्यनिघ्नवर्गः
उपचरितस्त्रीall 3|1|102|1|4applied/attended/approachedविशेष्यनिघ्नवर्गः
उपचरितनपुंallउपचरितम् 3|1|102|1|4applied/attended/approachedविशेष्यनिघ्नवर्गः
पुरस्कृत (2)पुंallपुरस्कृतः 3|3|84|1|1accused/honored/attacked/honoured/esteem ...नानार्थवर्गः
पुरस्कृत (2)स्त्रीall 3|3|84|1|1accused/honored/attacked/honoured/esteem ...नानार्थवर्गः
पुरस्कृत (2)नपुंallपुरस्कृतम् 3|3|84|1|1accused/honored/attacked/honoured/esteem ...नानार्थवर्गः
Outgoing Relations:
--[जातिः]-->मनुष्यः
Incoming Relations:
Response Time: 0.0314 s.