Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:शाणादिना_तीक्ष्णीकृतम्
Meaning (sk):None
Meaning (en):keen/sharp/excited/prepared/eager for/presented/sharpened/stimulated/strengthened
Sloka:
3|1|91|1रुग्णं भुग्नेऽथ निशितक्ष्णुतशातानि तेजिते।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
निशितपुंallनिशितः 3|1|91|1|3keen/sharp/excited/prepared/eager for/pr ...विशेष्यनिघ्नवर्गः
निशितस्त्रीall 3|1|91|1|3keen/sharp/excited/prepared/eager for/pr ...विशेष्यनिघ्नवर्गः
निशितनपुंallनिशितम् 3|1|91|1|3keen/sharp/excited/prepared/eager for/pr ...विशेष्यनिघ्नवर्गः
क्ष्णुतपुंallक्ष्णुतः 3|1|91|1|4whetted/sharpenedविशेष्यनिघ्नवर्गः
क्ष्णुतस्त्रीall 3|1|91|1|4whetted/sharpenedविशेष्यनिघ्नवर्गः
क्ष्णुतनपुंallक्ष्णुतम् 3|1|91|1|4whetted/sharpenedविशेष्यनिघ्नवर्गः
शात (2)नपुंallशातम् 3|1|91|1|5joy/keen/thin/sharp/happy/feeble/bright/ ...विशेष्यनिघ्नवर्गः
तेजितपुंallतेजितः 3|1|91|1|6excited/whetted/sharpened/stimulatedविशेष्यनिघ्नवर्गः
तेजितस्त्रीall 3|1|91|1|6excited/whetted/sharpened/stimulatedविशेष्यनिघ्नवर्गः
तेजितनपुंallतेजितम् 3|1|91|1|6excited/whetted/sharpened/stimulatedविशेष्यनिघ्नवर्गः
Outgoing Relations:
--[उपाधि]-->आयुधम्
Incoming Relations:
Response Time: 0.0302 s.