Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:चोरितम्
Meaning (sk):None
Meaning (en):stolen/robbed/plundered
Sloka:
3|1|88|1परिक्षिप्तं तु निवृत्तं मूषितं मुषितार्थकम्।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
मूषितपुंallमूषितः 3|1|88|1|3stolen/robbed/plunderedविशेष्यनिघ्नवर्गः
मूषितस्त्रीall 3|1|88|1|3stolen/robbed/plunderedविशेष्यनिघ्नवर्गः
मूषितनपुंallमूषितम् 3|1|88|1|3stolen/robbed/plunderedविशेष्यनिघ्नवर्गः
मुषितपुंallमुषितः 3|1|88|1|4naked/robbed/seized/blinded/removed/chea ...विशेष्यनिघ्नवर्गः
मुषितस्त्रीall 3|1|88|1|4naked/robbed/seized/blinded/removed/chea ...विशेष्यनिघ्नवर्गः
मुषितनपुंallमुषितम् 3|1|88|1|4naked/robbed/seized/blinded/removed/chea ...विशेष्यनिघ्नवर्गः
Outgoing Relations:
--[जातिः]-->द्रव्यम्
Incoming Relations:
Response Time: 0.0362 s.