Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:अत्यन्तदूरम्
Meaning (sk):None
Meaning (en):very long/very distant/farther than far
Sloka:
3|1|69|1दवीयश्च दविष्ठं च सुदूरं दीर्घमायतम्।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
दवीयस्पुंallदवीयान् 3|1|69|1|1very long/very distant/farther than farविशेष्यनिघ्नवर्गः
दवीयस्स्त्रीallदवीयाः 3|1|69|1|1very long/very distant/farther than farविशेष्यनिघ्नवर्गः
दवीयस्नपुंallदवीयः 3|1|69|1|1very long/very distant/farther than farविशेष्यनिघ्नवर्गः
दविष्ठपुंallदविष्ठः 3|1|69|1|2remotestविशेष्यनिघ्नवर्गः
दविष्ठस्त्रीall 3|1|69|1|2remotestविशेष्यनिघ्नवर्गः
दविष्ठनपुंallदविष्ठम् 3|1|69|1|2remotestविशेष्यनिघ्नवर्गः
सुदूरपुंallसुदूरः 3|1|69|1|3very remote/very distant/very remote or ...विशेष्यनिघ्नवर्गः
सुदूरस्त्रीall 3|1|69|1|3very remote/very distant/very remote or ...विशेष्यनिघ्नवर्गः
सुदूरनपुंallसुदूरम् 3|1|69|1|3very remote/very distant/very remote or ...विशेष्यनिघ्नवर्गः
Outgoing Relations:
--[जातिः]-->परिमाणः
Incoming Relations:
Response Time: 0.0295 s.