Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:समग्रम्
Meaning (sk):
Meaning (en):all/each/every/whole/entire/complete/fully provided with/one who has everything or wants nothing
Sloka:
3|1|64|2गणनीये तु गणेयं संख्याते गणितमथ समं सर्वम्॥
3|1|65|1विश्वमशेषं कृत्स्नं समस्तनिखिलाखिलानि निःशेषम्।
3|1|65|2समग्रं सकलं पूर्णमखण्डं स्यादनूनके॥
3|3|204|1निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
सम (3)पुंallसमः 3|1|64|2|5same/equal/matchविशेष्यनिघ्नवर्गः
सम (2)स्त्रीall 3|1|64|2|5same/equal/matchविशेष्यनिघ्नवर्गः
सम (2)नपुंallसमम् 3|1|64|2|5same/equal/matchविशेष्यनिघ्नवर्गः
सर्वपुंallसर्वः 3|1|64|2|6eachविशेष्यनिघ्नवर्गः
सर्वस्त्रीall 3|1|64|2|6eachविशेष्यनिघ्नवर्गः
सर्वनपुंallसर्वम् 3|1|64|2|6eachविशेष्यनिघ्नवर्गः
विश्व (3)नपुंallविश्वम् 3|1|65|1|1all/myrrh/every/whole/entire/universe/ev ...विशेष्यनिघ्नवर्गः
अशेषपुंallअशेषः 3|1|65|1|2all/entire/perfect/non-remainder/without ...विशेष्यनिघ्नवर्गः
अशेषस्त्रीall 3|1|65|1|2all/entire/perfect/non-remainder/without ...विशेष्यनिघ्नवर्गः
अशेषनपुंallअशेषम् 3|1|65|1|2all/entire/perfect/non-remainder/without ...विशेष्यनिघ्नवर्गः
कृत्स्नपुंallकृत्स्नः 3|1|65|1|3all/whole/entireविशेष्यनिघ्नवर्गः
कृत्स्नस्त्रीall 3|1|65|1|3all/whole/entireविशेष्यनिघ्नवर्गः
कृत्स्ननपुंallकृत्स्नम् 3|1|65|1|3all/whole/entireविशेष्यनिघ्नवर्गः
समस्तपुंallसमस्तः 3|1|65|1|4all/total/whole/united/a whole/combined/ ...विशेष्यनिघ्नवर्गः
समस्तस्त्रीall 3|1|65|1|4all/total/whole/united/a whole/combined/ ...विशेष्यनिघ्नवर्गः
समस्तनपुंallसमस्तम् 3|1|65|1|4all/total/whole/united/a whole/combined/ ...विशेष्यनिघ्नवर्गः
निखिलपुंallनिखिलः 3|1|65|1|5all/whole/entire/completeविशेष्यनिघ्नवर्गः
निखिलस्त्रीall 3|1|65|1|5all/whole/entire/completeविशेष्यनिघ्नवर्गः
निखिलनपुंallनिखिलम् 3|1|65|1|5all/whole/entire/completeविशेष्यनिघ्नवर्गः
अखिलपुंallअखिलः 3|1|65|1|6whole/entire/complete/without a gapविशेष्यनिघ्नवर्गः
अखिलस्त्रीall 3|1|65|1|6whole/entire/complete/without a gapविशेष्यनिघ्नवर्गः
अखिलनपुंallअखिलम् 3|1|65|1|6whole/entire/complete/without a gapविशेष्यनिघ्नवर्गः
निःशेषपुंallनिःशेषः 3|1|65|1|7all/at be/whole/entire/finished/complete ...विशेष्यनिघ्नवर्गः
निःशेषस्त्रीall 3|1|65|1|7all/at be/whole/entire/finished/complete ...विशेष्यनिघ्नवर्गः
निःशेषनपुंallनिःशेषम् 3|1|65|1|7all/at be/whole/entire/finished/complete ...विशेष्यनिघ्नवर्गः
समग्रपुंallसमग्रः 3|1|65|2|1all/each/every/whole/entire/complete/ful ...विशेष्यनिघ्नवर्गः
समग्रस्त्रीall 3|1|65|2|1all/each/every/whole/entire/complete/ful ...विशेष्यनिघ्नवर्गः
समग्रनपुंallसमग्रम् 3|1|65|2|1all/each/every/whole/entire/complete/ful ...विशेष्यनिघ्नवर्गः
सकलपुंallसकलः 3|1|65|2|2all/total/sound/whole/entire/material/co ...विशेष्यनिघ्नवर्गः
सकलस्त्रीall 3|1|65|2|2all/total/sound/whole/entire/material/co ...विशेष्यनिघ्नवर्गः
सकलनपुंallसकलम् 3|1|65|2|2all/total/sound/whole/entire/material/co ...विशेष्यनिघ्नवर्गः
पूर्ण (2)पुंallपूर्णः 3|1|65|2|3all/able/full/past/rich/drawn/ended/wate ...विशेष्यनिघ्नवर्गः
पूर्ण (2)स्त्रीall 3|1|65|2|3all/able/full/past/rich/drawn/ended/wate ...विशेष्यनिघ्नवर्गः
पूर्ण (2)नपुंallपूर्णम् 3|1|65|2|3all/able/full/past/rich/drawn/ended/wate ...विशेष्यनिघ्नवर्गः
अखण्डपुंallअखण्डः 3|1|65|2|4whole/entire/nonstop/not broken/not frag ...विशेष्यनिघ्नवर्गः
अखण्डस्त्रीall 3|1|65|2|4whole/entire/nonstop/not broken/not frag ...विशेष्यनिघ्नवर्गः
अखण्डनपुंallअखण्डम् 3|1|65|2|4whole/entire/nonstop/not broken/not frag ...विशेष्यनिघ्नवर्गः
अनूनकपुंallअनूनकः 3|1|65|2|5not less/not inferior toविशेष्यनिघ्नवर्गः
अनूनकस्त्रीall 3|1|65|2|5not less/not inferior toविशेष्यनिघ्नवर्गः
अनूनकनपुंallअनूनकम् 3|1|65|2|5not less/not inferior toविशेष्यनिघ्नवर्गः
केवल (2)पुंallकेवलः 3|3|204|1|1but/one/all/sole/bare/only/mere/pure/alo ...नानार्थवर्गः
केवल (2)स्त्रीall 3|3|204|1|1but/one/all/sole/bare/only/mere/pure/alo ...नानार्थवर्गः
केवल (3)नपुंallकेवलम् 3|3|204|1|1but/one/all/sole/bare/only/mere/pure/alo ...नानार्थवर्गः
Outgoing Relations:
--[जातिः]-->परिमाणः
Incoming Relations:
Response Time: 0.0343 s.