Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:आपद्ग्रस्तः
Meaning (sk):None
Meaning (en):gained/got in/entered/acquired/obtained/afflicted/distressed/unfortunate/having gained or obtained or acquired
Sloka:
3|1|42|2आपन्न आपत्प्राप्तः स्यात्कान्दिशीको भयद्रुतः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
आपन्नपुंallआपन्नः 3|1|42|2|1gained/got in/entered/acquired/obtained/ ...विशेष्यनिघ्नवर्गः
आपन्नस्त्रीall 3|1|42|2|1gained/got in/entered/acquired/obtained/ ...विशेष्यनिघ्नवर्गः
आपन्ननपुंallआपन्नम् 3|1|42|2|1gained/got in/entered/acquired/obtained/ ...विशेष्यनिघ्नवर्गः
आपत्प्राप्तपुंallआपत्प्राप्तः 3|1|42|2|2विशेष्यनिघ्नवर्गः
आपत्प्राप्तस्त्रीall 3|1|42|2|2विशेष्यनिघ्नवर्गः
आपत्प्राप्तनपुंallआपत्प्राप्तम् 3|1|42|2|2विशेष्यनिघ्नवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->मनुष्यः
--[जातिः]-->मनुष्यः
Incoming Relations:
Response Time: 0.0318 s.