Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:अप्रियवादिः
Meaning (sk):None
Meaning (en):horse/serpent/abusive/scurrilous/ugly-faced/foul-mouthed/speaking evil
Sloka:
3|1|36|2दुर्मुखे मुखराबद्धमुखौ शक्लः प्रियम्वदे॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
दुर्मुखपुंallदुर्मुखः 3|1|36|2|1horse/serpent/abusive/scurrilous/ugly-fa ...विशेष्यनिघ्नवर्गः
दुर्मुखस्त्रीall 3|1|36|2|1horse/serpent/abusive/scurrilous/ugly-fa ...विशेष्यनिघ्नवर्गः
दुर्मुखनपुंallदुर्मुखम् 3|1|36|2|1horse/serpent/abusive/scurrilous/ugly-fa ...विशेष्यनिघ्नवर्गः
मुखरपुंallमुखरः 3|1|36|2|2crow/noisy/chief/leader/tinkling/talkati ...विशेष्यनिघ्नवर्गः
मुखरस्त्रीall 3|1|36|2|2crow/noisy/chief/leader/tinkling/talkati ...विशेष्यनिघ्नवर्गः
मुखरनपुंallमुखरम् 3|1|36|2|2crow/noisy/chief/leader/tinkling/talkati ...विशेष्यनिघ्नवर्गः
अबद्धमुखपुंallअबद्धमुखः 3|1|36|2|3scurrilous/foul-mouthedविशेष्यनिघ्नवर्गः
अबद्धमुखस्त्रीall 3|1|36|2|3scurrilous/foul-mouthedविशेष्यनिघ्नवर्गः
अबद्धमुखनपुंallअबद्धमुखम् 3|1|36|2|3scurrilous/foul-mouthedविशेष्यनिघ्नवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->वक्ता
--[जातिः]-->मनुष्यः
Incoming Relations:
Response Time: 0.0331 s.