Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:सप्रयत्नारब्धकर्मसमापकः
Meaning (sk):None
Meaning (en):assiduous/laborious/skilful or clever workman
Sloka:
3|1|18|2स कार्मः कर्मशीलो यः कर्मशूरस्तु कर्मठः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
कर्मशूरपुंallकर्मशूरः 3|1|18|2|3assiduous/laborious/skilful or clever wo ...विशेष्यनिघ्नवर्गः
कर्मशूरस्त्रीall 3|1|18|2|3assiduous/laborious/skilful or clever wo ...विशेष्यनिघ्नवर्गः
कर्मशूरनपुंallकर्मशूरम् 3|1|18|2|3assiduous/laborious/skilful or clever wo ...विशेष्यनिघ्नवर्गः
कर्मठपुंallकर्मठः 3|1|18|2|4clever/capable of work/working diligentl ...विशेष्यनिघ्नवर्गः
कर्मठस्त्रीall 3|1|18|2|4clever/capable of work/working diligentl ...विशेष्यनिघ्नवर्गः
कर्मठनपुंallकर्मठम् 3|1|18|2|4clever/capable of work/working diligentl ...विशेष्यनिघ्नवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->मनुष्यः
--[जातिः]-->मनुष्यः
Incoming Relations:
Response Time: 0.0575 s.